तिङन्तावली ग्ला

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमग्लायति ग्लायतः ग्लायन्ति
मध्यमग्लायसि ग्लायथः ग्लायथ
उत्तमग्लायामि ग्लायावः ग्लायामः


आत्मनेपदेएकद्विबहु
प्रथमग्लायते ग्लायेते ग्लायन्ते
मध्यमग्लायसे ग्लायेथे ग्लायध्वे
उत्तमग्लाये ग्लायावहे ग्लायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअग्लायत् अग्लायताम् अग्लायन्
मध्यमअग्लायः अग्लायतम् अग्लायत
उत्तमअग्लायम् अग्लायाव अग्लायाम


आत्मनेपदेएकद्विबहु
प्रथमअग्लायत अग्लायेताम् अग्लायन्त
मध्यमअग्लायथाः अग्लायेथाम् अग्लायध्वम्
उत्तमअग्लाये अग्लायावहि अग्लायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमग्लायेत् ग्लायेताम् ग्लायेयुः
मध्यमग्लायेः ग्लायेतम् ग्लायेत
उत्तमग्लायेयम् ग्लायेव ग्लायेम


आत्मनेपदेएकद्विबहु
प्रथमग्लायेत ग्लायेयाताम् ग्लायेरन्
मध्यमग्लायेथाः ग्लायेयाथाम् ग्लायेध्वम्
उत्तमग्लायेय ग्लायेवहि ग्लायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमग्लायतु ग्लायताम् ग्लायन्तु
मध्यमग्लाय ग्लायतम् ग्लायत
उत्तमग्लायानि ग्लायाव ग्लायाम


आत्मनेपदेएकद्विबहु
प्रथमग्लायताम् ग्लायेताम् ग्लायन्ताम्
मध्यमग्लायस्व ग्लायेथाम् ग्लायध्वम्
उत्तमग्लायै ग्लायावहै ग्लायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमग्लास्यति ग्लास्यतः ग्लास्यन्ति
मध्यमग्लास्यसि ग्लास्यथः ग्लास्यथ
उत्तमग्लास्यामि ग्लास्यावः ग्लास्यामः


आत्मनेपदेएकद्विबहु
प्रथमग्लास्यते ग्लास्येते ग्लास्यन्ते
मध्यमग्लास्यसे ग्लास्येथे ग्लास्यध्वे
उत्तमग्लास्ये ग्लास्यावहे ग्लास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्लाता ग्लातारौ ग्लातारः
मध्यमग्लातासि ग्लातास्थः ग्लातास्थ
उत्तमग्लातास्मि ग्लातास्वः ग्लातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजग्लौ जग्लतुः जग्लुः
मध्यमजग्लिथ जग्लाथ जग्लथुः जग्ल
उत्तमजग्लौ जग्लिव जग्लिम


आत्मनेपदेएकद्विबहु
प्रथमजग्ले जग्लाते जग्लिरे
मध्यमजग्लिषे जग्लाथे जग्लिध्वे
उत्तमजग्ले जग्लिवहे जग्लिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमग्लीयात् ग्लीयास्ताम् ग्लीयासुः
मध्यमग्लीयाः ग्लीयास्तम् ग्लीयास्त
उत्तमग्लीयासम् ग्लीयास्व ग्लीयास्म

कृदन्त

क्त
ग्लान m. n. ग्लाना f.

क्तवतु
ग्लानवत् m. n. ग्लानवती f.

शतृ
ग्लायत् m. n. ग्लायन्ती f.

शानच्
ग्लायमान m. n. ग्लायमाना f.

लुडादेश पर
ग्लास्यत् m. n. ग्लास्यन्ती f.

लुडादेश आत्म
ग्लास्यमान m. n. ग्लास्यमाना f.

लिडादेश पर
जग्लिवस् m. n. जग्लुषी f.

लिडादेश आत्म
जग्लान m. n. जग्लाना f.

अव्यय

तुमुन्
ग्लातुम्

क्त्वा
ग्लात्वा

ल्यप्
॰ग्लाय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमग्लापयति ग्लापयतः ग्लापयन्ति
मध्यमग्लापयसि ग्लापयथः ग्लापयथ
उत्तमग्लापयामि ग्लापयावः ग्लापयामः


आत्मनेपदेएकद्विबहु
प्रथमग्लापयते ग्लापयेते ग्लापयन्ते
मध्यमग्लापयसे ग्लापयेथे ग्लापयध्वे
उत्तमग्लापये ग्लापयावहे ग्लापयामहे


कर्मणिएकद्विबहु
प्रथमग्लाप्यते ग्लाप्येते ग्लाप्यन्ते
मध्यमग्लाप्यसे ग्लाप्येथे ग्लाप्यध्वे
उत्तमग्लाप्ये ग्लाप्यावहे ग्लाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअग्लापयत् अग्लापयताम् अग्लापयन्
मध्यमअग्लापयः अग्लापयतम् अग्लापयत
उत्तमअग्लापयम् अग्लापयाव अग्लापयाम


आत्मनेपदेएकद्विबहु
प्रथमअग्लापयत अग्लापयेताम् अग्लापयन्त
मध्यमअग्लापयथाः अग्लापयेथाम् अग्लापयध्वम्
उत्तमअग्लापये अग्लापयावहि अग्लापयामहि


कर्मणिएकद्विबहु
प्रथमअग्लाप्यत अग्लाप्येताम् अग्लाप्यन्त
मध्यमअग्लाप्यथाः अग्लाप्येथाम् अग्लाप्यध्वम्
उत्तमअग्लाप्ये अग्लाप्यावहि अग्लाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमग्लापयेत् ग्लापयेताम् ग्लापयेयुः
मध्यमग्लापयेः ग्लापयेतम् ग्लापयेत
उत्तमग्लापयेयम् ग्लापयेव ग्लापयेम


आत्मनेपदेएकद्विबहु
प्रथमग्लापयेत ग्लापयेयाताम् ग्लापयेरन्
मध्यमग्लापयेथाः ग्लापयेयाथाम् ग्लापयेध्वम्
उत्तमग्लापयेय ग्लापयेवहि ग्लापयेमहि


कर्मणिएकद्विबहु
प्रथमग्लाप्येत ग्लाप्येयाताम् ग्लाप्येरन्
मध्यमग्लाप्येथाः ग्लाप्येयाथाम् ग्लाप्येध्वम्
उत्तमग्लाप्येय ग्लाप्येवहि ग्लाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमग्लापयतु ग्लापयताम् ग्लापयन्तु
मध्यमग्लापय ग्लापयतम् ग्लापयत
उत्तमग्लापयानि ग्लापयाव ग्लापयाम


आत्मनेपदेएकद्विबहु
प्रथमग्लापयताम् ग्लापयेताम् ग्लापयन्ताम्
मध्यमग्लापयस्व ग्लापयेथाम् ग्लापयध्वम्
उत्तमग्लापयै ग्लापयावहै ग्लापयामहै


कर्मणिएकद्विबहु
प्रथमग्लाप्यताम् ग्लाप्येताम् ग्लाप्यन्ताम्
मध्यमग्लाप्यस्व ग्लाप्येथाम् ग्लाप्यध्वम्
उत्तमग्लाप्यै ग्लाप्यावहै ग्लाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमग्लापयिष्यति ग्लापयिष्यतः ग्लापयिष्यन्ति
मध्यमग्लापयिष्यसि ग्लापयिष्यथः ग्लापयिष्यथ
उत्तमग्लापयिष्यामि ग्लापयिष्यावः ग्लापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमग्लापयिष्यते ग्लापयिष्येते ग्लापयिष्यन्ते
मध्यमग्लापयिष्यसे ग्लापयिष्येथे ग्लापयिष्यध्वे
उत्तमग्लापयिष्ये ग्लापयिष्यावहे ग्लापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्लापयिता ग्लापयितारौ ग्लापयितारः
मध्यमग्लापयितासि ग्लापयितास्थः ग्लापयितास्थ
उत्तमग्लापयितास्मि ग्लापयितास्वः ग्लापयितास्मः

कृदन्त

क्त
ग्लापित m. n. ग्लापिता f.

क्तवतु
ग्लापितवत् m. n. ग्लापितवती f.

शतृ
ग्लापयत् m. n. ग्लापयन्ती f.

शानच्
ग्लापयमान m. n. ग्लापयमाना f.

शानच् कर्मणि
ग्लाप्यमान m. n. ग्लाप्यमाना f.

लुडादेश पर
ग्लापयिष्यत् m. n. ग्लापयिष्यन्ती f.

लुडादेश आत्म
ग्लापयिष्यमाण m. n. ग्लापयिष्यमाणा f.

यत्
ग्लाप्य m. n. ग्लाप्या f.

अनीयर्
ग्लापनीय m. n. ग्लापनीया f.

अव्यय

तुमुन्
ग्लापयितुम्

क्त्वा
ग्लापयित्वा

ल्यप्
॰ग्लाप्य

लिट्
ग्लापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria