Declension table of ?glāyat

Deva

MasculineSingularDualPlural
Nominativeglāyan glāyantau glāyantaḥ
Vocativeglāyan glāyantau glāyantaḥ
Accusativeglāyantam glāyantau glāyataḥ
Instrumentalglāyatā glāyadbhyām glāyadbhiḥ
Dativeglāyate glāyadbhyām glāyadbhyaḥ
Ablativeglāyataḥ glāyadbhyām glāyadbhyaḥ
Genitiveglāyataḥ glāyatoḥ glāyatām
Locativeglāyati glāyatoḥ glāyatsu

Compound glāyat -

Adverb -glāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria