सुबन्तावली ?दुःख्यिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमादुःख्यिष्यमाणा दुःख्यिष्यमाणे दुःख्यिष्यमाणाः
सम्बोधनम्दुःख्यिष्यमाणे दुःख्यिष्यमाणे दुःख्यिष्यमाणाः
द्वितीयादुःख्यिष्यमाणाम् दुःख्यिष्यमाणे दुःख्यिष्यमाणाः
तृतीयादुःख्यिष्यमाणया दुःख्यिष्यमाणाभ्याम् दुःख्यिष्यमाणाभिः
चतुर्थीदुःख्यिष्यमाणायै दुःख्यिष्यमाणाभ्याम् दुःख्यिष्यमाणाभ्यः
पञ्चमीदुःख्यिष्यमाणायाः दुःख्यिष्यमाणाभ्याम् दुःख्यिष्यमाणाभ्यः
षष्ठीदुःख्यिष्यमाणायाः दुःख्यिष्यमाणयोः दुःख्यिष्यमाणानाम्
सप्तमीदुःख्यिष्यमाणायाम् दुःख्यिष्यमाणयोः दुःख्यिष्यमाणासु

अव्यय ॰दुःख्यिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria