सुबन्तावली ?दुःखायितव्य

Roma

पुमान्एकद्विबहु
प्रथमादुःखायितव्यः दुःखायितव्यौ दुःखायितव्याः
सम्बोधनम्दुःखायितव्य दुःखायितव्यौ दुःखायितव्याः
द्वितीयादुःखायितव्यम् दुःखायितव्यौ दुःखायितव्यान्
तृतीयादुःखायितव्येन दुःखायितव्याभ्याम् दुःखायितव्यैः दुःखायितव्येभिः
चतुर्थीदुःखायितव्याय दुःखायितव्याभ्याम् दुःखायितव्येभ्यः
पञ्चमीदुःखायितव्यात् दुःखायितव्याभ्याम् दुःखायितव्येभ्यः
षष्ठीदुःखायितव्यस्य दुःखायितव्ययोः दुःखायितव्यानाम्
सप्तमीदुःखायितव्ये दुःखायितव्ययोः दुःखायितव्येषु

समास दुःखायितव्य

अव्यय ॰दुःखायितव्यम् ॰दुःखायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria