सुबन्तावली ?दुःखायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादुःखायिष्यमाणः दुःखायिष्यमाणौ दुःखायिष्यमाणाः
सम्बोधनम्दुःखायिष्यमाण दुःखायिष्यमाणौ दुःखायिष्यमाणाः
द्वितीयादुःखायिष्यमाणम् दुःखायिष्यमाणौ दुःखायिष्यमाणान्
तृतीयादुःखायिष्यमाणेन दुःखायिष्यमाणाभ्याम् दुःखायिष्यमाणैः दुःखायिष्यमाणेभिः
चतुर्थीदुःखायिष्यमाणाय दुःखायिष्यमाणाभ्याम् दुःखायिष्यमाणेभ्यः
पञ्चमीदुःखायिष्यमाणात् दुःखायिष्यमाणाभ्याम् दुःखायिष्यमाणेभ्यः
षष्ठीदुःखायिष्यमाणस्य दुःखायिष्यमाणयोः दुःखायिष्यमाणानाम्
सप्तमीदुःखायिष्यमाणे दुःखायिष्यमाणयोः दुःखायिष्यमाणेषु

समास दुःखायिष्यमाण

अव्यय ॰दुःखायिष्यमाणम् ॰दुःखायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria