सुबन्तावली ?दुःखायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमादुःखायिष्यमाणा दुःखायिष्यमाणे दुःखायिष्यमाणाः
सम्बोधनम्दुःखायिष्यमाणे दुःखायिष्यमाणे दुःखायिष्यमाणाः
द्वितीयादुःखायिष्यमाणाम् दुःखायिष्यमाणे दुःखायिष्यमाणाः
तृतीयादुःखायिष्यमाणया दुःखायिष्यमाणाभ्याम् दुःखायिष्यमाणाभिः
चतुर्थीदुःखायिष्यमाणायै दुःखायिष्यमाणाभ्याम् दुःखायिष्यमाणाभ्यः
पञ्चमीदुःखायिष्यमाणायाः दुःखायिष्यमाणाभ्याम् दुःखायिष्यमाणाभ्यः
षष्ठीदुःखायिष्यमाणायाः दुःखायिष्यमाणयोः दुःखायिष्यमाणानाम्
सप्तमीदुःखायिष्यमाणायाम् दुःखायिष्यमाणयोः दुःखायिष्यमाणासु

अव्यय ॰दुःखायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria