तिङन्तावली ध्वृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्वरति ध्वरतः ध्वरन्ति
मध्यमध्वरसि ध्वरथः ध्वरथ
उत्तमध्वरामि ध्वरावः ध्वरामः


कर्मणिएकद्विबहु
प्रथमध्वर्यते ध्वर्येते ध्वर्यन्ते
मध्यमध्वर्यसे ध्वर्येथे ध्वर्यध्वे
उत्तमध्वर्ये ध्वर्यावहे ध्वर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वरत् अध्वरताम् अध्वरन्
मध्यमअध्वरः अध्वरतम् अध्वरत
उत्तमअध्वरम् अध्वराव अध्वराम


कर्मणिएकद्विबहु
प्रथमअध्वर्यत अध्वर्येताम् अध्वर्यन्त
मध्यमअध्वर्यथाः अध्वर्येथाम् अध्वर्यध्वम्
उत्तमअध्वर्ये अध्वर्यावहि अध्वर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वरेत् ध्वरेताम् ध्वरेयुः
मध्यमध्वरेः ध्वरेतम् ध्वरेत
उत्तमध्वरेयम् ध्वरेव ध्वरेम


कर्मणिएकद्विबहु
प्रथमध्वर्येत ध्वर्येयाताम् ध्वर्येरन्
मध्यमध्वर्येथाः ध्वर्येयाथाम् ध्वर्येध्वम्
उत्तमध्वर्येय ध्वर्येवहि ध्वर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्वरतु ध्वरताम् ध्वरन्तु
मध्यमध्वर ध्वरतम् ध्वरत
उत्तमध्वराणि ध्वराव ध्वराम


कर्मणिएकद्विबहु
प्रथमध्वर्यताम् ध्वर्येताम् ध्वर्यन्ताम्
मध्यमध्वर्यस्व ध्वर्येथाम् ध्वर्यध्वम्
उत्तमध्वर्यै ध्वर्यावहै ध्वर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्वरिष्यति ध्वरिष्यतः ध्वरिष्यन्ति
मध्यमध्वरिष्यसि ध्वरिष्यथः ध्वरिष्यथ
उत्तमध्वरिष्यामि ध्वरिष्यावः ध्वरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्वर्ता ध्वर्तारौ ध्वर्तारः
मध्यमध्वर्तासि ध्वर्तास्थः ध्वर्तास्थ
उत्तमध्वर्तास्मि ध्वर्तास्वः ध्वर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्वार दध्वरतुः दध्वरुः
मध्यमदध्वरिथ दध्वरथुः दध्वर
उत्तमदध्वार दध्वर दध्वरिव दध्वरिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वार्षीत् अध्वार्ष्टाम् अध्वार्षुः
मध्यमअध्वार्षीः अध्वार्ष्टम् अध्वार्ष्ट
उत्तमअध्वार्षम् अध्वार्ष्व अध्वार्ष्म


आत्मनेपदेएकद्विबहु
प्रथमअधूर्ष्ट अधूर्षाताम् अधूर्षत
मध्यमअधूर्ष्ठाः अधूर्षाथाम् अधूर्ढ्वम्
उत्तमअधूर्षि अधूर्ष्वहि अधूर्ष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वर्यात् ध्वर्यास्ताम् ध्वर्यासुः
मध्यमध्वर्याः ध्वर्यास्तम् ध्वर्यास्त
उत्तमध्वर्यासम् ध्वर्यास्व ध्वर्यास्म

कृदन्त

क्त
धूर्त m. n. धूर्ता f.

क्तवतु
धूर्तवत् m. n. धूर्तवती f.

शतृ
ध्वरत् m. n. ध्वरन्ती f.

शानच् कर्मणि
ध्वर्यमाण m. n. ध्वर्यमाणा f.

लुडादेश पर
ध्वरिष्यत् m. n. ध्वरिष्यन्ती f.

तव्य
ध्वर्तव्य m. n. ध्वर्तव्या f.

यत्
ध्वर्य m. n. ध्वर्या f.

अनीयर्
ध्वरणीय m. n. ध्वरणीया f.

लिडादेश पर
दध्वर्वस् m. n. दध्वरुषी f.

अव्यय

तुमुन्
ध्वर्तुम्

क्त्वा
धूर्त्वा

ल्यप्
॰धूर्त्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमध्वारयति ध्वारयतः ध्वारयन्ति
मध्यमध्वारयसि ध्वारयथः ध्वारयथ
उत्तमध्वारयामि ध्वारयावः ध्वारयामः


आत्मनेपदेएकद्विबहु
प्रथमध्वारयते ध्वारयेते ध्वारयन्ते
मध्यमध्वारयसे ध्वारयेथे ध्वारयध्वे
उत्तमध्वारये ध्वारयावहे ध्वारयामहे


कर्मणिएकद्विबहु
प्रथमध्वार्यते ध्वार्येते ध्वार्यन्ते
मध्यमध्वार्यसे ध्वार्येथे ध्वार्यध्वे
उत्तमध्वार्ये ध्वार्यावहे ध्वार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्वारयत् अध्वारयताम् अध्वारयन्
मध्यमअध्वारयः अध्वारयतम् अध्वारयत
उत्तमअध्वारयम् अध्वारयाव अध्वारयाम


आत्मनेपदेएकद्विबहु
प्रथमअध्वारयत अध्वारयेताम् अध्वारयन्त
मध्यमअध्वारयथाः अध्वारयेथाम् अध्वारयध्वम्
उत्तमअध्वारये अध्वारयावहि अध्वारयामहि


कर्मणिएकद्विबहु
प्रथमअध्वार्यत अध्वार्येताम् अध्वार्यन्त
मध्यमअध्वार्यथाः अध्वार्येथाम् अध्वार्यध्वम्
उत्तमअध्वार्ये अध्वार्यावहि अध्वार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्वारयेत् ध्वारयेताम् ध्वारयेयुः
मध्यमध्वारयेः ध्वारयेतम् ध्वारयेत
उत्तमध्वारयेयम् ध्वारयेव ध्वारयेम


आत्मनेपदेएकद्विबहु
प्रथमध्वारयेत ध्वारयेयाताम् ध्वारयेरन्
मध्यमध्वारयेथाः ध्वारयेयाथाम् ध्वारयेध्वम्
उत्तमध्वारयेय ध्वारयेवहि ध्वारयेमहि


कर्मणिएकद्विबहु
प्रथमध्वार्येत ध्वार्येयाताम् ध्वार्येरन्
मध्यमध्वार्येथाः ध्वार्येयाथाम् ध्वार्येध्वम्
उत्तमध्वार्येय ध्वार्येवहि ध्वार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्वारयतु ध्वारयताम् ध्वारयन्तु
मध्यमध्वारय ध्वारयतम् ध्वारयत
उत्तमध्वारयाणि ध्वारयाव ध्वारयाम


आत्मनेपदेएकद्विबहु
प्रथमध्वारयताम् ध्वारयेताम् ध्वारयन्ताम्
मध्यमध्वारयस्व ध्वारयेथाम् ध्वारयध्वम्
उत्तमध्वारयै ध्वारयावहै ध्वारयामहै


कर्मणिएकद्विबहु
प्रथमध्वार्यताम् ध्वार्येताम् ध्वार्यन्ताम्
मध्यमध्वार्यस्व ध्वार्येथाम् ध्वार्यध्वम्
उत्तमध्वार्यै ध्वार्यावहै ध्वार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्वारयिष्यति ध्वारयिष्यतः ध्वारयिष्यन्ति
मध्यमध्वारयिष्यसि ध्वारयिष्यथः ध्वारयिष्यथ
उत्तमध्वारयिष्यामि ध्वारयिष्यावः ध्वारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्वारयिष्यते ध्वारयिष्येते ध्वारयिष्यन्ते
मध्यमध्वारयिष्यसे ध्वारयिष्येथे ध्वारयिष्यध्वे
उत्तमध्वारयिष्ये ध्वारयिष्यावहे ध्वारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्वारयिता ध्वारयितारौ ध्वारयितारः
मध्यमध्वारयितासि ध्वारयितास्थः ध्वारयितास्थ
उत्तमध्वारयितास्मि ध्वारयितास्वः ध्वारयितास्मः

कृदन्त

क्त
ध्वारित m. n. ध्वारिता f.

क्तवतु
ध्वारितवत् m. n. ध्वारितवती f.

शतृ
ध्वारयत् m. n. ध्वारयन्ती f.

शानच्
ध्वारयमाण m. n. ध्वारयमाणा f.

शानच् कर्मणि
ध्वार्यमाण m. n. ध्वार्यमाणा f.

लुडादेश पर
ध्वारयिष्यत् m. n. ध्वारयिष्यन्ती f.

लुडादेश आत्म
ध्वारयिष्यमाण m. n. ध्वारयिष्यमाणा f.

यत्
ध्वार्य m. n. ध्वार्या f.

अनीयर्
ध्वारणीय m. n. ध्वारणीया f.

तव्य
ध्वारयितव्य m. n. ध्वारयितव्या f.

अव्यय

तुमुन्
ध्वारयितुम्

क्त्वा
ध्वारयित्वा

ल्यप्
॰ध्वार्य

लिट्
ध्वारयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमदाध्वर्यते दाध्वर्येते दाध्वर्यन्ते
मध्यमदाध्वर्यसे दाध्वर्येथे दाध्वर्यध्वे
उत्तमदाध्वर्ये दाध्वर्यावहे दाध्वर्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअदाध्वर्यत अदाध्वर्येताम् अदाध्वर्यन्त
मध्यमअदाध्वर्यथाः अदाध्वर्येथाम् अदाध्वर्यध्वम्
उत्तमअदाध्वर्ये अदाध्वर्यावहि अदाध्वर्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमदाध्वर्येत दाध्वर्येयाताम् दाध्वर्येरन्
मध्यमदाध्वर्येथाः दाध्वर्येयाथाम् दाध्वर्येध्वम्
उत्तमदाध्वर्येय दाध्वर्येवहि दाध्वर्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमदाध्वर्यताम् दाध्वर्येताम् दाध्वर्यन्ताम्
मध्यमदाध्वर्यस्व दाध्वर्येथाम् दाध्वर्यध्वम्
उत्तमदाध्वर्यै दाध्वर्यावहै दाध्वर्यामहै

कृदन्त

शानच्
दाध्वर्यमाण m. n. दाध्वर्यमाणा f.

अव्यय

लिट्
दाध्वर्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria