सुबन्तावली ?ध्वारयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाध्वारयिष्यमाणा ध्वारयिष्यमाणे ध्वारयिष्यमाणाः
सम्बोधनम्ध्वारयिष्यमाणे ध्वारयिष्यमाणे ध्वारयिष्यमाणाः
द्वितीयाध्वारयिष्यमाणाम् ध्वारयिष्यमाणे ध्वारयिष्यमाणाः
तृतीयाध्वारयिष्यमाणया ध्वारयिष्यमाणाभ्याम् ध्वारयिष्यमाणाभिः
चतुर्थीध्वारयिष्यमाणायै ध्वारयिष्यमाणाभ्याम् ध्वारयिष्यमाणाभ्यः
पञ्चमीध्वारयिष्यमाणायाः ध्वारयिष्यमाणाभ्याम् ध्वारयिष्यमाणाभ्यः
षष्ठीध्वारयिष्यमाणायाः ध्वारयिष्यमाणयोः ध्वारयिष्यमाणानाम्
सप्तमीध्वारयिष्यमाणायाम् ध्वारयिष्यमाणयोः ध्वारयिष्यमाणासु

अव्यय ॰ध्वारयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria