सुबन्तावली ?ध्वारयमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाध्वारयमाणा ध्वारयमाणे ध्वारयमाणाः
सम्बोधनम्ध्वारयमाणे ध्वारयमाणे ध्वारयमाणाः
द्वितीयाध्वारयमाणाम् ध्वारयमाणे ध्वारयमाणाः
तृतीयाध्वारयमाणया ध्वारयमाणाभ्याम् ध्वारयमाणाभिः
चतुर्थीध्वारयमाणायै ध्वारयमाणाभ्याम् ध्वारयमाणाभ्यः
पञ्चमीध्वारयमाणायाः ध्वारयमाणाभ्याम् ध्वारयमाणाभ्यः
षष्ठीध्वारयमाणायाः ध्वारयमाणयोः ध्वारयमाणानाम्
सप्तमीध्वारयमाणायाम् ध्वारयमाणयोः ध्वारयमाणासु

अव्यय ॰ध्वारयमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria