सुबन्तावली ?ध्वरणीय

Roma

पुमान्एकद्विबहु
प्रथमाध्वरणीयः ध्वरणीयौ ध्वरणीयाः
सम्बोधनम्ध्वरणीय ध्वरणीयौ ध्वरणीयाः
द्वितीयाध्वरणीयम् ध्वरणीयौ ध्वरणीयान्
तृतीयाध्वरणीयेन ध्वरणीयाभ्याम् ध्वरणीयैः ध्वरणीयेभिः
चतुर्थीध्वरणीयाय ध्वरणीयाभ्याम् ध्वरणीयेभ्यः
पञ्चमीध्वरणीयात् ध्वरणीयाभ्याम् ध्वरणीयेभ्यः
षष्ठीध्वरणीयस्य ध्वरणीययोः ध्वरणीयानाम्
सप्तमीध्वरणीये ध्वरणीययोः ध्वरणीयेषु

समास ध्वरणीय

अव्यय ॰ध्वरणीयम् ॰ध्वरणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria