सुबन्तावली ?ध्वारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाध्वारयिष्यमाणः ध्वारयिष्यमाणौ ध्वारयिष्यमाणाः
सम्बोधनम्ध्वारयिष्यमाण ध्वारयिष्यमाणौ ध्वारयिष्यमाणाः
द्वितीयाध्वारयिष्यमाणम् ध्वारयिष्यमाणौ ध्वारयिष्यमाणान्
तृतीयाध्वारयिष्यमाणेन ध्वारयिष्यमाणाभ्याम् ध्वारयिष्यमाणैः ध्वारयिष्यमाणेभिः
चतुर्थीध्वारयिष्यमाणाय ध्वारयिष्यमाणाभ्याम् ध्वारयिष्यमाणेभ्यः
पञ्चमीध्वारयिष्यमाणात् ध्वारयिष्यमाणाभ्याम् ध्वारयिष्यमाणेभ्यः
षष्ठीध्वारयिष्यमाणस्य ध्वारयिष्यमाणयोः ध्वारयिष्यमाणानाम्
सप्तमीध्वारयिष्यमाणे ध्वारयिष्यमाणयोः ध्वारयिष्यमाणेषु

समास ध्वारयिष्यमाण

अव्यय ॰ध्वारयिष्यमाणम् ॰ध्वारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria