Conjugation tables of dhvṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhvarāmi dhvarāvaḥ dhvarāmaḥ
Seconddhvarasi dhvarathaḥ dhvaratha
Thirddhvarati dhvarataḥ dhvaranti


PassiveSingularDualPlural
Firstdhvarye dhvaryāvahe dhvaryāmahe
Seconddhvaryase dhvaryethe dhvaryadhve
Thirddhvaryate dhvaryete dhvaryante


Imperfect

ActiveSingularDualPlural
Firstadhvaram adhvarāva adhvarāma
Secondadhvaraḥ adhvaratam adhvarata
Thirdadhvarat adhvaratām adhvaran


PassiveSingularDualPlural
Firstadhvarye adhvaryāvahi adhvaryāmahi
Secondadhvaryathāḥ adhvaryethām adhvaryadhvam
Thirdadhvaryata adhvaryetām adhvaryanta


Optative

ActiveSingularDualPlural
Firstdhvareyam dhvareva dhvarema
Seconddhvareḥ dhvaretam dhvareta
Thirddhvaret dhvaretām dhvareyuḥ


PassiveSingularDualPlural
Firstdhvaryeya dhvaryevahi dhvaryemahi
Seconddhvaryethāḥ dhvaryeyāthām dhvaryedhvam
Thirddhvaryeta dhvaryeyātām dhvaryeran


Imperative

ActiveSingularDualPlural
Firstdhvarāṇi dhvarāva dhvarāma
Seconddhvara dhvaratam dhvarata
Thirddhvaratu dhvaratām dhvarantu


PassiveSingularDualPlural
Firstdhvaryai dhvaryāvahai dhvaryāmahai
Seconddhvaryasva dhvaryethām dhvaryadhvam
Thirddhvaryatām dhvaryetām dhvaryantām


Future

ActiveSingularDualPlural
Firstdhvariṣyāmi dhvariṣyāvaḥ dhvariṣyāmaḥ
Seconddhvariṣyasi dhvariṣyathaḥ dhvariṣyatha
Thirddhvariṣyati dhvariṣyataḥ dhvariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdhvartāsmi dhvartāsvaḥ dhvartāsmaḥ
Seconddhvartāsi dhvartāsthaḥ dhvartāstha
Thirddhvartā dhvartārau dhvartāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhvāra dadhvara dadhvariva dadhvarima
Seconddadhvaritha dadhvarathuḥ dadhvara
Thirddadhvāra dadhvaratuḥ dadhvaruḥ


Aorist

ActiveSingularDualPlural
Firstadhvārṣam adhvārṣva adhvārṣma
Secondadhvārṣīḥ adhvārṣṭam adhvārṣṭa
Thirdadhvārṣīt adhvārṣṭām adhvārṣuḥ


MiddleSingularDualPlural
Firstadhūrṣi adhūrṣvahi adhūrṣmahi
Secondadhūrṣṭhāḥ adhūrṣāthām adhūrḍhvam
Thirdadhūrṣṭa adhūrṣātām adhūrṣata


Benedictive

ActiveSingularDualPlural
Firstdhvaryāsam dhvaryāsva dhvaryāsma
Seconddhvaryāḥ dhvaryāstam dhvaryāsta
Thirddhvaryāt dhvaryāstām dhvaryāsuḥ

Participles

Past Passive Participle
dhūrta m. n. dhūrtā f.

Past Active Participle
dhūrtavat m. n. dhūrtavatī f.

Present Active Participle
dhvarat m. n. dhvarantī f.

Present Passive Participle
dhvaryamāṇa m. n. dhvaryamāṇā f.

Future Active Participle
dhvariṣyat m. n. dhvariṣyantī f.

Future Passive Participle
dhvartavya m. n. dhvartavyā f.

Future Passive Participle
dhvarya m. n. dhvaryā f.

Future Passive Participle
dhvaraṇīya m. n. dhvaraṇīyā f.

Perfect Active Participle
dadhvarvas m. n. dadhvaruṣī f.

Indeclinable forms

Infinitive
dhvartum

Absolutive
dhūrtvā

Absolutive
-dhūrtya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdhvārayāmi dhvārayāvaḥ dhvārayāmaḥ
Seconddhvārayasi dhvārayathaḥ dhvārayatha
Thirddhvārayati dhvārayataḥ dhvārayanti


MiddleSingularDualPlural
Firstdhvāraye dhvārayāvahe dhvārayāmahe
Seconddhvārayase dhvārayethe dhvārayadhve
Thirddhvārayate dhvārayete dhvārayante


PassiveSingularDualPlural
Firstdhvārye dhvāryāvahe dhvāryāmahe
Seconddhvāryase dhvāryethe dhvāryadhve
Thirddhvāryate dhvāryete dhvāryante


Imperfect

ActiveSingularDualPlural
Firstadhvārayam adhvārayāva adhvārayāma
Secondadhvārayaḥ adhvārayatam adhvārayata
Thirdadhvārayat adhvārayatām adhvārayan


MiddleSingularDualPlural
Firstadhvāraye adhvārayāvahi adhvārayāmahi
Secondadhvārayathāḥ adhvārayethām adhvārayadhvam
Thirdadhvārayata adhvārayetām adhvārayanta


PassiveSingularDualPlural
Firstadhvārye adhvāryāvahi adhvāryāmahi
Secondadhvāryathāḥ adhvāryethām adhvāryadhvam
Thirdadhvāryata adhvāryetām adhvāryanta


Optative

ActiveSingularDualPlural
Firstdhvārayeyam dhvārayeva dhvārayema
Seconddhvārayeḥ dhvārayetam dhvārayeta
Thirddhvārayet dhvārayetām dhvārayeyuḥ


MiddleSingularDualPlural
Firstdhvārayeya dhvārayevahi dhvārayemahi
Seconddhvārayethāḥ dhvārayeyāthām dhvārayedhvam
Thirddhvārayeta dhvārayeyātām dhvārayeran


PassiveSingularDualPlural
Firstdhvāryeya dhvāryevahi dhvāryemahi
Seconddhvāryethāḥ dhvāryeyāthām dhvāryedhvam
Thirddhvāryeta dhvāryeyātām dhvāryeran


Imperative

ActiveSingularDualPlural
Firstdhvārayāṇi dhvārayāva dhvārayāma
Seconddhvāraya dhvārayatam dhvārayata
Thirddhvārayatu dhvārayatām dhvārayantu


MiddleSingularDualPlural
Firstdhvārayai dhvārayāvahai dhvārayāmahai
Seconddhvārayasva dhvārayethām dhvārayadhvam
Thirddhvārayatām dhvārayetām dhvārayantām


PassiveSingularDualPlural
Firstdhvāryai dhvāryāvahai dhvāryāmahai
Seconddhvāryasva dhvāryethām dhvāryadhvam
Thirddhvāryatām dhvāryetām dhvāryantām


Future

ActiveSingularDualPlural
Firstdhvārayiṣyāmi dhvārayiṣyāvaḥ dhvārayiṣyāmaḥ
Seconddhvārayiṣyasi dhvārayiṣyathaḥ dhvārayiṣyatha
Thirddhvārayiṣyati dhvārayiṣyataḥ dhvārayiṣyanti


MiddleSingularDualPlural
Firstdhvārayiṣye dhvārayiṣyāvahe dhvārayiṣyāmahe
Seconddhvārayiṣyase dhvārayiṣyethe dhvārayiṣyadhve
Thirddhvārayiṣyate dhvārayiṣyete dhvārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhvārayitāsmi dhvārayitāsvaḥ dhvārayitāsmaḥ
Seconddhvārayitāsi dhvārayitāsthaḥ dhvārayitāstha
Thirddhvārayitā dhvārayitārau dhvārayitāraḥ

Participles

Past Passive Participle
dhvārita m. n. dhvāritā f.

Past Active Participle
dhvāritavat m. n. dhvāritavatī f.

Present Active Participle
dhvārayat m. n. dhvārayantī f.

Present Middle Participle
dhvārayamāṇa m. n. dhvārayamāṇā f.

Present Passive Participle
dhvāryamāṇa m. n. dhvāryamāṇā f.

Future Active Participle
dhvārayiṣyat m. n. dhvārayiṣyantī f.

Future Middle Participle
dhvārayiṣyamāṇa m. n. dhvārayiṣyamāṇā f.

Future Passive Participle
dhvārya m. n. dhvāryā f.

Future Passive Participle
dhvāraṇīya m. n. dhvāraṇīyā f.

Future Passive Participle
dhvārayitavya m. n. dhvārayitavyā f.

Indeclinable forms

Infinitive
dhvārayitum

Absolutive
dhvārayitvā

Absolutive
-dhvārya

Periphrastic Perfect
dhvārayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstdādhvarye dādhvaryāvahe dādhvaryāmahe
Seconddādhvaryase dādhvaryethe dādhvaryadhve
Thirddādhvaryate dādhvaryete dādhvaryante


Imperfect

MiddleSingularDualPlural
Firstadādhvarye adādhvaryāvahi adādhvaryāmahi
Secondadādhvaryathāḥ adādhvaryethām adādhvaryadhvam
Thirdadādhvaryata adādhvaryetām adādhvaryanta


Optative

MiddleSingularDualPlural
Firstdādhvaryeya dādhvaryevahi dādhvaryemahi
Seconddādhvaryethāḥ dādhvaryeyāthām dādhvaryedhvam
Thirddādhvaryeta dādhvaryeyātām dādhvaryeran


Imperative

MiddleSingularDualPlural
Firstdādhvaryai dādhvaryāvahai dādhvaryāmahai
Seconddādhvaryasva dādhvaryethām dādhvaryadhvam
Thirddādhvaryatām dādhvaryetām dādhvaryantām

Participles

Present Middle Participle
dādhvaryamāṇa m. n. dādhvaryamāṇā f.

Indeclinable forms

Periphrastic Perfect
dādhvaryām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria