Conjugation tables of śuc_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśucyāmi śucyāvaḥ śucyāmaḥ
Secondśucyasi śucyathaḥ śucyatha
Thirdśucyati śucyataḥ śucyanti


PassiveSingularDualPlural
Firstśucye śucyāvahe śucyāmahe
Secondśucyase śucyethe śucyadhve
Thirdśucyate śucyete śucyante


Imperfect

ActiveSingularDualPlural
Firstaśucyam aśucyāva aśucyāma
Secondaśucyaḥ aśucyatam aśucyata
Thirdaśucyat aśucyatām aśucyan


PassiveSingularDualPlural
Firstaśucye aśucyāvahi aśucyāmahi
Secondaśucyathāḥ aśucyethām aśucyadhvam
Thirdaśucyata aśucyetām aśucyanta


Optative

ActiveSingularDualPlural
Firstśucyeyam śucyeva śucyema
Secondśucyeḥ śucyetam śucyeta
Thirdśucyet śucyetām śucyeyuḥ


PassiveSingularDualPlural
Firstśucyeya śucyevahi śucyemahi
Secondśucyethāḥ śucyeyāthām śucyedhvam
Thirdśucyeta śucyeyātām śucyeran


Imperative

ActiveSingularDualPlural
Firstśucyāni śucyāva śucyāma
Secondśucya śucyatam śucyata
Thirdśucyatu śucyatām śucyantu


PassiveSingularDualPlural
Firstśucyai śucyāvahai śucyāmahai
Secondśucyasva śucyethām śucyadhvam
Thirdśucyatām śucyetām śucyantām


Future

ActiveSingularDualPlural
Firstśociṣyāmi śociṣyāvaḥ śociṣyāmaḥ
Secondśociṣyasi śociṣyathaḥ śociṣyatha
Thirdśociṣyati śociṣyataḥ śociṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśocitāsmi śoktāsmi śocitāsvaḥ śoktāsvaḥ śocitāsmaḥ śoktāsmaḥ
Secondśocitāsi śoktāsi śocitāsthaḥ śoktāsthaḥ śocitāstha śoktāstha
Thirdśocitā śoktā śocitārau śoktārau śocitāraḥ śoktāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśoca śuśuciva śuśucima
Secondśuśocitha śuśucathuḥ śuśuca
Thirdśuśoca śuśucatuḥ śuśucuḥ


Aorist

ActiveSingularDualPlural
Firstaśucam aśucāva aśucāma
Secondaśucaḥ aśucatam aśucata
Thirdaśucat aśucatām aśucan


MiddleSingularDualPlural
Firstaśuce aśucāvahi aśucāmahi
Secondaśucathāḥ aśucethām aśucadhvam
Thirdaśucata aśucetām aśucanta


Injunctive

ActiveSingularDualPlural
Firstśucam śucāva śucāma
Secondśucaḥ śucatam śucata
Thirdśucat śucatām śucan


MiddleSingularDualPlural
Firstśuce śucāvahi śucāmahi
Secondśucathāḥ śucethām śucadhvam
Thirdśucata śucetām śucanta


Benedictive

ActiveSingularDualPlural
Firstśucyāsam śucyāsva śucyāsma
Secondśucyāḥ śucyāstam śucyāsta
Thirdśucyāt śucyāstām śucyāsuḥ

Participles

Past Passive Participle
śukta m. n. śuktā f.

Past Active Participle
śuktavat m. n. śuktavatī f.

Present Active Participle
śucyat m. n. śucyantī f.

Present Passive Participle
śucyamāna m. n. śucyamānā f.

Future Active Participle
śociṣyat m. n. śociṣyantī f.

Future Passive Participle
śoktavya m. n. śoktavyā f.

Future Passive Participle
śocitavya m. n. śocitavyā f.

Future Passive Participle
śocya m. n. śocyā f.

Future Passive Participle
śocanīya m. n. śocanīyā f.

Perfect Active Participle
śuśucvas m. n. śuśucuṣī f.

Indeclinable forms

Infinitive
śocitum

Infinitive
śoktum

Absolutive
śuktvā

Absolutive
-śucya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśocayāmi śocayāvaḥ śocayāmaḥ
Secondśocayasi śocayathaḥ śocayatha
Thirdśocayati śocayataḥ śocayanti


MiddleSingularDualPlural
Firstśocaye śocayāvahe śocayāmahe
Secondśocayase śocayethe śocayadhve
Thirdśocayate śocayete śocayante


PassiveSingularDualPlural
Firstśocye śocyāvahe śocyāmahe
Secondśocyase śocyethe śocyadhve
Thirdśocyate śocyete śocyante


Imperfect

ActiveSingularDualPlural
Firstaśocayam aśocayāva aśocayāma
Secondaśocayaḥ aśocayatam aśocayata
Thirdaśocayat aśocayatām aśocayan


MiddleSingularDualPlural
Firstaśocaye aśocayāvahi aśocayāmahi
Secondaśocayathāḥ aśocayethām aśocayadhvam
Thirdaśocayata aśocayetām aśocayanta


PassiveSingularDualPlural
Firstaśocye aśocyāvahi aśocyāmahi
Secondaśocyathāḥ aśocyethām aśocyadhvam
Thirdaśocyata aśocyetām aśocyanta


Optative

ActiveSingularDualPlural
Firstśocayeyam śocayeva śocayema
Secondśocayeḥ śocayetam śocayeta
Thirdśocayet śocayetām śocayeyuḥ


MiddleSingularDualPlural
Firstśocayeya śocayevahi śocayemahi
Secondśocayethāḥ śocayeyāthām śocayedhvam
Thirdśocayeta śocayeyātām śocayeran


PassiveSingularDualPlural
Firstśocyeya śocyevahi śocyemahi
Secondśocyethāḥ śocyeyāthām śocyedhvam
Thirdśocyeta śocyeyātām śocyeran


Imperative

ActiveSingularDualPlural
Firstśocayāni śocayāva śocayāma
Secondśocaya śocayatam śocayata
Thirdśocayatu śocayatām śocayantu


MiddleSingularDualPlural
Firstśocayai śocayāvahai śocayāmahai
Secondśocayasva śocayethām śocayadhvam
Thirdśocayatām śocayetām śocayantām


PassiveSingularDualPlural
Firstśocyai śocyāvahai śocyāmahai
Secondśocyasva śocyethām śocyadhvam
Thirdśocyatām śocyetām śocyantām


Future

ActiveSingularDualPlural
Firstśocayiṣyāmi śocayiṣyāvaḥ śocayiṣyāmaḥ
Secondśocayiṣyasi śocayiṣyathaḥ śocayiṣyatha
Thirdśocayiṣyati śocayiṣyataḥ śocayiṣyanti


MiddleSingularDualPlural
Firstśocayiṣye śocayiṣyāvahe śocayiṣyāmahe
Secondśocayiṣyase śocayiṣyethe śocayiṣyadhve
Thirdśocayiṣyate śocayiṣyete śocayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśocayitāsmi śocayitāsvaḥ śocayitāsmaḥ
Secondśocayitāsi śocayitāsthaḥ śocayitāstha
Thirdśocayitā śocayitārau śocayitāraḥ

Participles

Past Passive Participle
śocita m. n. śocitā f.

Past Active Participle
śocitavat m. n. śocitavatī f.

Present Active Participle
śocayat m. n. śocayantī f.

Present Middle Participle
śocayamāna m. n. śocayamānā f.

Present Passive Participle
śocyamāna m. n. śocyamānā f.

Future Active Participle
śocayiṣyat m. n. śocayiṣyantī f.

Future Middle Participle
śocayiṣyamāṇa m. n. śocayiṣyamāṇā f.

Future Passive Participle
śocya m. n. śocyā f.

Future Passive Participle
śocanīya m. n. śocanīyā f.

Future Passive Participle
śocayitavya m. n. śocayitavyā f.

Indeclinable forms

Infinitive
śocayitum

Absolutive
śocayitvā

Absolutive
-śocya

Periphrastic Perfect
śocayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstśośucye śośucyāvahe śośucyāmahe
Secondśośucyase śośucyethe śośucyadhve
Thirdśośucyate śośucyete śośucyante


Imperfect

MiddleSingularDualPlural
Firstaśośucye aśośucyāvahi aśośucyāmahi
Secondaśośucyathāḥ aśośucyethām aśośucyadhvam
Thirdaśośucyata aśośucyetām aśośucyanta


Optative

MiddleSingularDualPlural
Firstśośucyeya śośucyevahi śośucyemahi
Secondśośucyethāḥ śośucyeyāthām śośucyedhvam
Thirdśośucyeta śośucyeyātām śośucyeran


Imperative

MiddleSingularDualPlural
Firstśośucyai śośucyāvahai śośucyāmahai
Secondśośucyasva śośucyethām śośucyadhvam
Thirdśośucyatām śośucyetām śośucyantām

Participles

Present Middle Participle
śośucyamāna m. n. śośucyamānā f.

Indeclinable forms

Periphrastic Perfect
śośucyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria