Declension table of ?śuśucvas

Deva

MasculineSingularDualPlural
Nominativeśuśucvān śuśucvāṃsau śuśucvāṃsaḥ
Vocativeśuśucvan śuśucvāṃsau śuśucvāṃsaḥ
Accusativeśuśucvāṃsam śuśucvāṃsau śuśucuṣaḥ
Instrumentalśuśucuṣā śuśucvadbhyām śuśucvadbhiḥ
Dativeśuśucuṣe śuśucvadbhyām śuśucvadbhyaḥ
Ablativeśuśucuṣaḥ śuśucvadbhyām śuśucvadbhyaḥ
Genitiveśuśucuṣaḥ śuśucuṣoḥ śuśucuṣām
Locativeśuśucuṣi śuśucuṣoḥ śuśucvatsu

Compound śuśucvat -

Adverb -śuśucvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria