तिङन्तावली शुच्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशुच्यति शुच्यतः शुच्यन्ति
मध्यमशुच्यसि शुच्यथः शुच्यथ
उत्तमशुच्यामि शुच्यावः शुच्यामः


कर्मणिएकद्विबहु
प्रथमशुच्यते शुच्येते शुच्यन्ते
मध्यमशुच्यसे शुच्येथे शुच्यध्वे
उत्तमशुच्ये शुच्यावहे शुच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशुच्यत् अशुच्यताम् अशुच्यन्
मध्यमअशुच्यः अशुच्यतम् अशुच्यत
उत्तमअशुच्यम् अशुच्याव अशुच्याम


कर्मणिएकद्विबहु
प्रथमअशुच्यत अशुच्येताम् अशुच्यन्त
मध्यमअशुच्यथाः अशुच्येथाम् अशुच्यध्वम्
उत्तमअशुच्ये अशुच्यावहि अशुच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशुच्येत् शुच्येताम् शुच्येयुः
मध्यमशुच्येः शुच्येतम् शुच्येत
उत्तमशुच्येयम् शुच्येव शुच्येम


कर्मणिएकद्विबहु
प्रथमशुच्येत शुच्येयाताम् शुच्येरन्
मध्यमशुच्येथाः शुच्येयाथाम् शुच्येध्वम्
उत्तमशुच्येय शुच्येवहि शुच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशुच्यतु शुच्यताम् शुच्यन्तु
मध्यमशुच्य शुच्यतम् शुच्यत
उत्तमशुच्यानि शुच्याव शुच्याम


कर्मणिएकद्विबहु
प्रथमशुच्यताम् शुच्येताम् शुच्यन्ताम्
मध्यमशुच्यस्व शुच्येथाम् शुच्यध्वम्
उत्तमशुच्यै शुच्यावहै शुच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशोचिष्यति शोचिष्यतः शोचिष्यन्ति
मध्यमशोचिष्यसि शोचिष्यथः शोचिष्यथ
उत्तमशोचिष्यामि शोचिष्यावः शोचिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशोचिता शोक्ता शोचितारौ शोक्तारौ शोचितारः शोक्तारः
मध्यमशोचितासि शोक्तासि शोचितास्थः शोक्तास्थः शोचितास्थ शोक्तास्थ
उत्तमशोचितास्मि शोक्तास्मि शोचितास्वः शोक्तास्वः शोचितास्मः शोक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशुशोच शुशुचतुः शुशुचुः
मध्यमशुशोचिथ शुशुचथुः शुशुच
उत्तमशुशोच शुशुचिव शुशुचिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअशुचत् अशुचताम् अशुचन्
मध्यमअशुचः अशुचतम् अशुचत
उत्तमअशुचम् अशुचाव अशुचाम


आत्मनेपदेएकद्विबहु
प्रथमअशुचत अशुचेताम् अशुचन्त
मध्यमअशुचथाः अशुचेथाम् अशुचध्वम्
उत्तमअशुचे अशुचावहि अशुचामहि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमशुचत् शुचताम् शुचन्
मध्यमशुचः शुचतम् शुचत
उत्तमशुचम् शुचाव शुचाम


आत्मनेपदेएकद्विबहु
प्रथमशुचत शुचेताम् शुचन्त
मध्यमशुचथाः शुचेथाम् शुचध्वम्
उत्तमशुचे शुचावहि शुचामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशुच्यात् शुच्यास्ताम् शुच्यासुः
मध्यमशुच्याः शुच्यास्तम् शुच्यास्त
उत्तमशुच्यासम् शुच्यास्व शुच्यास्म

कृदन्त

क्त
शुक्त m. n. शुक्ता f.

क्तवतु
शुक्तवत् m. n. शुक्तवती f.

शतृ
शुच्यत् m. n. शुच्यन्ती f.

शानच् कर्मणि
शुच्यमान m. n. शुच्यमाना f.

लुडादेश पर
शोचिष्यत् m. n. शोचिष्यन्ती f.

तव्य
शोक्तव्य m. n. शोक्तव्या f.

तव्य
शोचितव्य m. n. शोचितव्या f.

यत्
शोच्य m. n. शोच्या f.

अनीयर्
शोचनीय m. n. शोचनीया f.

लिडादेश पर
शुशुच्वस् m. n. शुशुचुषी f.

अव्यय

तुमुन्
शोचितुम्

तुमुन्
शोक्तुम्

क्त्वा
शुक्त्वा

ल्यप्
॰शुच्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशोचयति शोचयतः शोचयन्ति
मध्यमशोचयसि शोचयथः शोचयथ
उत्तमशोचयामि शोचयावः शोचयामः


आत्मनेपदेएकद्विबहु
प्रथमशोचयते शोचयेते शोचयन्ते
मध्यमशोचयसे शोचयेथे शोचयध्वे
उत्तमशोचये शोचयावहे शोचयामहे


कर्मणिएकद्विबहु
प्रथमशोच्यते शोच्येते शोच्यन्ते
मध्यमशोच्यसे शोच्येथे शोच्यध्वे
उत्तमशोच्ये शोच्यावहे शोच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशोचयत् अशोचयताम् अशोचयन्
मध्यमअशोचयः अशोचयतम् अशोचयत
उत्तमअशोचयम् अशोचयाव अशोचयाम


आत्मनेपदेएकद्विबहु
प्रथमअशोचयत अशोचयेताम् अशोचयन्त
मध्यमअशोचयथाः अशोचयेथाम् अशोचयध्वम्
उत्तमअशोचये अशोचयावहि अशोचयामहि


कर्मणिएकद्विबहु
प्रथमअशोच्यत अशोच्येताम् अशोच्यन्त
मध्यमअशोच्यथाः अशोच्येथाम् अशोच्यध्वम्
उत्तमअशोच्ये अशोच्यावहि अशोच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशोचयेत् शोचयेताम् शोचयेयुः
मध्यमशोचयेः शोचयेतम् शोचयेत
उत्तमशोचयेयम् शोचयेव शोचयेम


आत्मनेपदेएकद्विबहु
प्रथमशोचयेत शोचयेयाताम् शोचयेरन्
मध्यमशोचयेथाः शोचयेयाथाम् शोचयेध्वम्
उत्तमशोचयेय शोचयेवहि शोचयेमहि


कर्मणिएकद्विबहु
प्रथमशोच्येत शोच्येयाताम् शोच्येरन्
मध्यमशोच्येथाः शोच्येयाथाम् शोच्येध्वम्
उत्तमशोच्येय शोच्येवहि शोच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशोचयतु शोचयताम् शोचयन्तु
मध्यमशोचय शोचयतम् शोचयत
उत्तमशोचयानि शोचयाव शोचयाम


आत्मनेपदेएकद्विबहु
प्रथमशोचयताम् शोचयेताम् शोचयन्ताम्
मध्यमशोचयस्व शोचयेथाम् शोचयध्वम्
उत्तमशोचयै शोचयावहै शोचयामहै


कर्मणिएकद्विबहु
प्रथमशोच्यताम् शोच्येताम् शोच्यन्ताम्
मध्यमशोच्यस्व शोच्येथाम् शोच्यध्वम्
उत्तमशोच्यै शोच्यावहै शोच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशोचयिष्यति शोचयिष्यतः शोचयिष्यन्ति
मध्यमशोचयिष्यसि शोचयिष्यथः शोचयिष्यथ
उत्तमशोचयिष्यामि शोचयिष्यावः शोचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशोचयिष्यते शोचयिष्येते शोचयिष्यन्ते
मध्यमशोचयिष्यसे शोचयिष्येथे शोचयिष्यध्वे
उत्तमशोचयिष्ये शोचयिष्यावहे शोचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशोचयिता शोचयितारौ शोचयितारः
मध्यमशोचयितासि शोचयितास्थः शोचयितास्थ
उत्तमशोचयितास्मि शोचयितास्वः शोचयितास्मः

कृदन्त

क्त
शोचित m. n. शोचिता f.

क्तवतु
शोचितवत् m. n. शोचितवती f.

शतृ
शोचयत् m. n. शोचयन्ती f.

शानच्
शोचयमान m. n. शोचयमाना f.

शानच् कर्मणि
शोच्यमान m. n. शोच्यमाना f.

लुडादेश पर
शोचयिष्यत् m. n. शोचयिष्यन्ती f.

लुडादेश आत्म
शोचयिष्यमाण m. n. शोचयिष्यमाणा f.

यत्
शोच्य m. n. शोच्या f.

अनीयर्
शोचनीय m. n. शोचनीया f.

तव्य
शोचयितव्य m. n. शोचयितव्या f.

अव्यय

तुमुन्
शोचयितुम्

क्त्वा
शोचयित्वा

ल्यप्
॰शोच्य

लिट्
शोचयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमशोशुच्यते शोशुच्येते शोशुच्यन्ते
मध्यमशोशुच्यसे शोशुच्येथे शोशुच्यध्वे
उत्तमशोशुच्ये शोशुच्यावहे शोशुच्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअशोशुच्यत अशोशुच्येताम् अशोशुच्यन्त
मध्यमअशोशुच्यथाः अशोशुच्येथाम् अशोशुच्यध्वम्
उत्तमअशोशुच्ये अशोशुच्यावहि अशोशुच्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमशोशुच्येत शोशुच्येयाताम् शोशुच्येरन्
मध्यमशोशुच्येथाः शोशुच्येयाथाम् शोशुच्येध्वम्
उत्तमशोशुच्येय शोशुच्येवहि शोशुच्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमशोशुच्यताम् शोशुच्येताम् शोशुच्यन्ताम्
मध्यमशोशुच्यस्व शोशुच्येथाम् शोशुच्यध्वम्
उत्तमशोशुच्यै शोशुच्यावहै शोशुच्यामहै

कृदन्त

शानच्
शोशुच्यमान m. n. शोशुच्यमाना f.

अव्यय

लिट्
शोशुच्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria