Declension table of ?śocitavatī

Deva

FeminineSingularDualPlural
Nominativeśocitavatī śocitavatyau śocitavatyaḥ
Vocativeśocitavati śocitavatyau śocitavatyaḥ
Accusativeśocitavatīm śocitavatyau śocitavatīḥ
Instrumentalśocitavatyā śocitavatībhyām śocitavatībhiḥ
Dativeśocitavatyai śocitavatībhyām śocitavatībhyaḥ
Ablativeśocitavatyāḥ śocitavatībhyām śocitavatībhyaḥ
Genitiveśocitavatyāḥ śocitavatyoḥ śocitavatīnām
Locativeśocitavatyām śocitavatyoḥ śocitavatīṣu

Compound śocitavati - śocitavatī -

Adverb -śocitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria