Declension table of ?śocita

Deva

NeuterSingularDualPlural
Nominativeśocitam śocite śocitāni
Vocativeśocita śocite śocitāni
Accusativeśocitam śocite śocitāni
Instrumentalśocitena śocitābhyām śocitaiḥ
Dativeśocitāya śocitābhyām śocitebhyaḥ
Ablativeśocitāt śocitābhyām śocitebhyaḥ
Genitiveśocitasya śocitayoḥ śocitānām
Locativeśocite śocitayoḥ śociteṣu

Compound śocita -

Adverb -śocitam -śocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria