Declension table of ?śocayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśocayiṣyamāṇā śocayiṣyamāṇe śocayiṣyamāṇāḥ
Vocativeśocayiṣyamāṇe śocayiṣyamāṇe śocayiṣyamāṇāḥ
Accusativeśocayiṣyamāṇām śocayiṣyamāṇe śocayiṣyamāṇāḥ
Instrumentalśocayiṣyamāṇayā śocayiṣyamāṇābhyām śocayiṣyamāṇābhiḥ
Dativeśocayiṣyamāṇāyai śocayiṣyamāṇābhyām śocayiṣyamāṇābhyaḥ
Ablativeśocayiṣyamāṇāyāḥ śocayiṣyamāṇābhyām śocayiṣyamāṇābhyaḥ
Genitiveśocayiṣyamāṇāyāḥ śocayiṣyamāṇayoḥ śocayiṣyamāṇānām
Locativeśocayiṣyamāṇāyām śocayiṣyamāṇayoḥ śocayiṣyamāṇāsu

Adverb -śocayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria