Conjugation tables of śam_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśāmyāmi śāmyāvaḥ śāmyāmaḥ
Secondśāmyasi śāmyathaḥ śāmyatha
Thirdśāmyati śāmyataḥ śāmyanti


Imperfect

ActiveSingularDualPlural
Firstaśāmyam aśāmyāva aśāmyāma
Secondaśāmyaḥ aśāmyatam aśāmyata
Thirdaśāmyat aśāmyatām aśāmyan


Optative

ActiveSingularDualPlural
Firstśāmyeyam śāmyeva śāmyema
Secondśāmyeḥ śāmyetam śāmyeta
Thirdśāmyet śāmyetām śāmyeyuḥ


Imperative

ActiveSingularDualPlural
Firstśāmyāni śāmyāva śāmyāma
Secondśāmya śāmyatam śāmyata
Thirdśāmyatu śāmyatām śāmyantu


Future

ActiveSingularDualPlural
Firstśamiṣyāmi śamiṣyāvaḥ śamiṣyāmaḥ
Secondśamiṣyasi śamiṣyathaḥ śamiṣyatha
Thirdśamiṣyati śamiṣyataḥ śamiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśamitāsmi śamitāsvaḥ śamitāsmaḥ
Secondśamitāsi śamitāsthaḥ śamitāstha
Thirdśamitā śamitārau śamitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāma śaśama śemiva śemima
Secondśemitha śaśantha śemathuḥ śema
Thirdśaśāma śematuḥ śemuḥ


Aorist

ActiveSingularDualPlural
Firstaśamam aśamāva aśamāma
Secondaśamaḥ aśamatam aśamata
Thirdaśamat aśamatām aśaman


PassiveSingularDualPlural
First
Second
Thirdaśāmi aśami


Benedictive

ActiveSingularDualPlural
Firstśamyāsam śamyāsva śamyāsma
Secondśamyāḥ śamyāstam śamyāsta
Thirdśamyāt śamyāstām śamyāsuḥ

Participles

Past Passive Participle
śānta m. n. śāntā f.

Past Active Participle
śāntavat m. n. śāntavatī f.

Present Active Participle
śāmyat m. n. śāmyantī f.

Future Active Participle
śamiṣyat m. n. śamiṣyantī f.

Perfect Active Participle
śemivas m. n. śemuṣī f.

Indeclinable forms

Infinitive
śamitum

Absolutive
śāntvā

Absolutive
śamitvā

Absolutive
-śamya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśāmayāmi śamayāmi śāmayāvaḥ śamayāvaḥ śāmayāmaḥ śamayāmaḥ
Secondśāmayasi śamayasi śāmayathaḥ śamayathaḥ śāmayatha śamayatha
Thirdśāmayati śamayati śāmayataḥ śamayataḥ śāmayanti śamayanti


MiddleSingularDualPlural
Firstśāmaye śamaye śāmayāvahe śamayāvahe śāmayāmahe śamayāmahe
Secondśāmayase śamayase śāmayethe śamayethe śāmayadhve śamayadhve
Thirdśāmayate śamayate śāmayete śamayete śāmayante śamayante


PassiveSingularDualPlural
Firstśāmye śamye śāmyāvahe śamyāvahe śāmyāmahe śamyāmahe
Secondśāmyase śamyase śāmyethe śamyethe śāmyadhve śamyadhve
Thirdśāmyate śamyate śāmyete śamyete śāmyante śamyante


Imperfect

ActiveSingularDualPlural
Firstaśāmayam aśamayam aśāmayāva aśamayāva aśāmayāma aśamayāma
Secondaśāmayaḥ aśamayaḥ aśāmayatam aśamayatam aśāmayata aśamayata
Thirdaśāmayat aśamayat aśāmayatām aśamayatām aśāmayan aśamayan


MiddleSingularDualPlural
Firstaśāmaye aśamaye aśāmayāvahi aśamayāvahi aśāmayāmahi aśamayāmahi
Secondaśāmayathāḥ aśamayathāḥ aśāmayethām aśamayethām aśāmayadhvam aśamayadhvam
Thirdaśāmayata aśamayata aśāmayetām aśamayetām aśāmayanta aśamayanta


PassiveSingularDualPlural
Firstaśāmye aśamye aśāmyāvahi aśamyāvahi aśāmyāmahi aśamyāmahi
Secondaśāmyathāḥ aśamyathāḥ aśāmyethām aśamyethām aśāmyadhvam aśamyadhvam
Thirdaśāmyata aśamyata aśāmyetām aśamyetām aśāmyanta aśamyanta


Optative

ActiveSingularDualPlural
Firstśāmayeyam śamayeyam śāmayeva śamayeva śāmayema śamayema
Secondśāmayeḥ śamayeḥ śāmayetam śamayetam śāmayeta śamayeta
Thirdśāmayet śamayet śāmayetām śamayetām śāmayeyuḥ śamayeyuḥ


MiddleSingularDualPlural
Firstśāmayeya śamayeya śāmayevahi śamayevahi śāmayemahi śamayemahi
Secondśāmayethāḥ śamayethāḥ śāmayeyāthām śamayeyāthām śāmayedhvam śamayedhvam
Thirdśāmayeta śamayeta śāmayeyātām śamayeyātām śāmayeran śamayeran


PassiveSingularDualPlural
Firstśāmyeya śamyeya śāmyevahi śamyevahi śāmyemahi śamyemahi
Secondśāmyethāḥ śamyethāḥ śāmyeyāthām śamyeyāthām śāmyedhvam śamyedhvam
Thirdśāmyeta śamyeta śāmyeyātām śamyeyātām śāmyeran śamyeran


Imperative

ActiveSingularDualPlural
Firstśāmayāni śamayāni śāmayāva śamayāva śāmayāma śamayāma
Secondśāmaya śamaya śāmayatam śamayatam śāmayata śamayata
Thirdśāmayatu śamayatu śāmayatām śamayatām śāmayantu śamayantu


MiddleSingularDualPlural
Firstśāmayai śamayai śāmayāvahai śamayāvahai śāmayāmahai śamayāmahai
Secondśāmayasva śamayasva śāmayethām śamayethām śāmayadhvam śamayadhvam
Thirdśāmayatām śamayatām śāmayetām śamayetām śāmayantām śamayantām


PassiveSingularDualPlural
Firstśāmyai śamyai śāmyāvahai śamyāvahai śāmyāmahai śamyāmahai
Secondśāmyasva śamyasva śāmyethām śamyethām śāmyadhvam śamyadhvam
Thirdśāmyatām śamyatām śāmyetām śamyetām śāmyantām śamyantām


Future

ActiveSingularDualPlural
Firstśāmayiṣyāmi śamayiṣyāmi śāmayiṣyāvaḥ śamayiṣyāvaḥ śāmayiṣyāmaḥ śamayiṣyāmaḥ
Secondśāmayiṣyasi śamayiṣyasi śāmayiṣyathaḥ śamayiṣyathaḥ śāmayiṣyatha śamayiṣyatha
Thirdśāmayiṣyati śamayiṣyati śāmayiṣyataḥ śamayiṣyataḥ śāmayiṣyanti śamayiṣyanti


MiddleSingularDualPlural
Firstśāmayiṣye śamayiṣye śāmayiṣyāvahe śamayiṣyāvahe śāmayiṣyāmahe śamayiṣyāmahe
Secondśāmayiṣyase śamayiṣyase śāmayiṣyethe śamayiṣyethe śāmayiṣyadhve śamayiṣyadhve
Thirdśāmayiṣyate śamayiṣyate śāmayiṣyete śamayiṣyete śāmayiṣyante śamayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśāmayitāsmi śamayitāsmi śāmayitāsvaḥ śamayitāsvaḥ śāmayitāsmaḥ śamayitāsmaḥ
Secondśāmayitāsi śamayitāsi śāmayitāsthaḥ śamayitāsthaḥ śāmayitāstha śamayitāstha
Thirdśāmayitā śamayitā śāmayitārau śamayitārau śāmayitāraḥ śamayitāraḥ

Participles

Past Passive Participle
śamita m. n. śamitā f.

Past Passive Participle
śāmita m. n. śāmitā f.

Past Active Participle
śāmitavat m. n. śāmitavatī f.

Past Active Participle
śamitavat m. n. śamitavatī f.

Present Active Participle
śamayat m. n. śamayantī f.

Present Active Participle
śāmayat m. n. śāmayantī f.

Present Middle Participle
śāmayamāna m. n. śāmayamānā f.

Present Middle Participle
śamayamāna m. n. śamayamānā f.

Present Passive Participle
śamyamāna m. n. śamyamānā f.

Present Passive Participle
śāmyamāna m. n. śāmyamānā f.

Future Active Participle
śāmayiṣyat m. n. śāmayiṣyantī f.

Future Active Participle
śamayiṣyat m. n. śamayiṣyantī f.

Future Middle Participle
śamayiṣyamāṇa m. n. śamayiṣyamāṇā f.

Future Middle Participle
śāmayiṣyamāṇa m. n. śāmayiṣyamāṇā f.

Future Passive Participle
śāmya m. n. śāmyā f.

Future Passive Participle
śāmanīya m. n. śāmanīyā f.

Future Passive Participle
śamya m. n. śamyā f.

Future Passive Participle
śamanīya m. n. śamanīyā f.

Indeclinable forms

Infinitive
śāmayitum

Infinitive
śamayitum

Absolutive
śāmayitvā

Absolutive
śamayitvā

Absolutive
-śāmayya

Absolutive
-śamayya

Periphrastic Perfect
śāmayām

Periphrastic Perfect
śamayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria