Declension table of ?śamitavatī

Deva

FeminineSingularDualPlural
Nominativeśamitavatī śamitavatyau śamitavatyaḥ
Vocativeśamitavati śamitavatyau śamitavatyaḥ
Accusativeśamitavatīm śamitavatyau śamitavatīḥ
Instrumentalśamitavatyā śamitavatībhyām śamitavatībhiḥ
Dativeśamitavatyai śamitavatībhyām śamitavatībhyaḥ
Ablativeśamitavatyāḥ śamitavatībhyām śamitavatībhyaḥ
Genitiveśamitavatyāḥ śamitavatyoḥ śamitavatīnām
Locativeśamitavatyām śamitavatyoḥ śamitavatīṣu

Compound śamitavati - śamitavatī -

Adverb -śamitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria