Declension table of ?śāmayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśāmayiṣyamāṇaḥ śāmayiṣyamāṇau śāmayiṣyamāṇāḥ
Vocativeśāmayiṣyamāṇa śāmayiṣyamāṇau śāmayiṣyamāṇāḥ
Accusativeśāmayiṣyamāṇam śāmayiṣyamāṇau śāmayiṣyamāṇān
Instrumentalśāmayiṣyamāṇena śāmayiṣyamāṇābhyām śāmayiṣyamāṇaiḥ śāmayiṣyamāṇebhiḥ
Dativeśāmayiṣyamāṇāya śāmayiṣyamāṇābhyām śāmayiṣyamāṇebhyaḥ
Ablativeśāmayiṣyamāṇāt śāmayiṣyamāṇābhyām śāmayiṣyamāṇebhyaḥ
Genitiveśāmayiṣyamāṇasya śāmayiṣyamāṇayoḥ śāmayiṣyamāṇānām
Locativeśāmayiṣyamāṇe śāmayiṣyamāṇayoḥ śāmayiṣyamāṇeṣu

Compound śāmayiṣyamāṇa -

Adverb -śāmayiṣyamāṇam -śāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria