Declension table of ?śamitavat

Deva

NeuterSingularDualPlural
Nominativeśamitavat śamitavantī śamitavatī śamitavanti
Vocativeśamitavat śamitavantī śamitavatī śamitavanti
Accusativeśamitavat śamitavantī śamitavatī śamitavanti
Instrumentalśamitavatā śamitavadbhyām śamitavadbhiḥ
Dativeśamitavate śamitavadbhyām śamitavadbhyaḥ
Ablativeśamitavataḥ śamitavadbhyām śamitavadbhyaḥ
Genitiveśamitavataḥ śamitavatoḥ śamitavatām
Locativeśamitavati śamitavatoḥ śamitavatsu

Adverb -śamitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria