Declension table of ?śamayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśamayiṣyat śamayiṣyantī śamayiṣyatī śamayiṣyanti
Vocativeśamayiṣyat śamayiṣyantī śamayiṣyatī śamayiṣyanti
Accusativeśamayiṣyat śamayiṣyantī śamayiṣyatī śamayiṣyanti
Instrumentalśamayiṣyatā śamayiṣyadbhyām śamayiṣyadbhiḥ
Dativeśamayiṣyate śamayiṣyadbhyām śamayiṣyadbhyaḥ
Ablativeśamayiṣyataḥ śamayiṣyadbhyām śamayiṣyadbhyaḥ
Genitiveśamayiṣyataḥ śamayiṣyatoḥ śamayiṣyatām
Locativeśamayiṣyati śamayiṣyatoḥ śamayiṣyatsu

Adverb -śamayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria