Declension table of ?śāntavat

Deva

MasculineSingularDualPlural
Nominativeśāntavān śāntavantau śāntavantaḥ
Vocativeśāntavan śāntavantau śāntavantaḥ
Accusativeśāntavantam śāntavantau śāntavataḥ
Instrumentalśāntavatā śāntavadbhyām śāntavadbhiḥ
Dativeśāntavate śāntavadbhyām śāntavadbhyaḥ
Ablativeśāntavataḥ śāntavadbhyām śāntavadbhyaḥ
Genitiveśāntavataḥ śāntavatoḥ śāntavatām
Locativeśāntavati śāntavatoḥ śāntavatsu

Compound śāntavat -

Adverb -śāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria