Conjugation tables of śal

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśalāmi śalāvaḥ śalāmaḥ
Secondśalasi śalathaḥ śalatha
Thirdśalati śalataḥ śalanti


PassiveSingularDualPlural
Firstśalye śalyāvahe śalyāmahe
Secondśalyase śalyethe śalyadhve
Thirdśalyate śalyete śalyante


Imperfect

ActiveSingularDualPlural
Firstaśalam aśalāva aśalāma
Secondaśalaḥ aśalatam aśalata
Thirdaśalat aśalatām aśalan


PassiveSingularDualPlural
Firstaśalye aśalyāvahi aśalyāmahi
Secondaśalyathāḥ aśalyethām aśalyadhvam
Thirdaśalyata aśalyetām aśalyanta


Optative

ActiveSingularDualPlural
Firstśaleyam śaleva śalema
Secondśaleḥ śaletam śaleta
Thirdśalet śaletām śaleyuḥ


PassiveSingularDualPlural
Firstśalyeya śalyevahi śalyemahi
Secondśalyethāḥ śalyeyāthām śalyedhvam
Thirdśalyeta śalyeyātām śalyeran


Imperative

ActiveSingularDualPlural
Firstśalāni śalāva śalāma
Secondśala śalatam śalata
Thirdśalatu śalatām śalantu


PassiveSingularDualPlural
Firstśalyai śalyāvahai śalyāmahai
Secondśalyasva śalyethām śalyadhvam
Thirdśalyatām śalyetām śalyantām


Future

ActiveSingularDualPlural
Firstśaliṣyāmi śaliṣyāvaḥ śaliṣyāmaḥ
Secondśaliṣyasi śaliṣyathaḥ śaliṣyatha
Thirdśaliṣyati śaliṣyataḥ śaliṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśalitāsmi śalitāsvaḥ śalitāsmaḥ
Secondśalitāsi śalitāsthaḥ śalitāstha
Thirdśalitā śalitārau śalitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāla śaśala śeliva śelima
Secondśelitha śaśaltha śelathuḥ śela
Thirdśaśāla śelatuḥ śeluḥ


Benedictive

ActiveSingularDualPlural
Firstśalyāsam śalyāsva śalyāsma
Secondśalyāḥ śalyāstam śalyāsta
Thirdśalyāt śalyāstām śalyāsuḥ

Participles

Past Passive Participle
śalta m. n. śaltā f.

Past Active Participle
śaltavat m. n. śaltavatī f.

Present Active Participle
śalat m. n. śalantī f.

Present Passive Participle
śalyamāna m. n. śalyamānā f.

Future Active Participle
śaliṣyat m. n. śaliṣyantī f.

Future Passive Participle
śalitavya m. n. śalitavyā f.

Future Passive Participle
śālya m. n. śālyā f.

Future Passive Participle
śalanīya m. n. śalanīyā f.

Perfect Active Participle
śelivas m. n. śeluṣī f.

Indeclinable forms

Infinitive
śalitum

Absolutive
śaltvā

Absolutive
-śalya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria