Declension table of ?śaliṣyat

Deva

MasculineSingularDualPlural
Nominativeśaliṣyan śaliṣyantau śaliṣyantaḥ
Vocativeśaliṣyan śaliṣyantau śaliṣyantaḥ
Accusativeśaliṣyantam śaliṣyantau śaliṣyataḥ
Instrumentalśaliṣyatā śaliṣyadbhyām śaliṣyadbhiḥ
Dativeśaliṣyate śaliṣyadbhyām śaliṣyadbhyaḥ
Ablativeśaliṣyataḥ śaliṣyadbhyām śaliṣyadbhyaḥ
Genitiveśaliṣyataḥ śaliṣyatoḥ śaliṣyatām
Locativeśaliṣyati śaliṣyatoḥ śaliṣyatsu

Compound śaliṣyat -

Adverb -śaliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria