Declension table of ?śaltā

Deva

FeminineSingularDualPlural
Nominativeśaltā śalte śaltāḥ
Vocativeśalte śalte śaltāḥ
Accusativeśaltām śalte śaltāḥ
Instrumentalśaltayā śaltābhyām śaltābhiḥ
Dativeśaltāyai śaltābhyām śaltābhyaḥ
Ablativeśaltāyāḥ śaltābhyām śaltābhyaḥ
Genitiveśaltāyāḥ śaltayoḥ śaltānām
Locativeśaltāyām śaltayoḥ śaltāsu

Adverb -śaltam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria