Declension table of ?śaltavat

Deva

MasculineSingularDualPlural
Nominativeśaltavān śaltavantau śaltavantaḥ
Vocativeśaltavan śaltavantau śaltavantaḥ
Accusativeśaltavantam śaltavantau śaltavataḥ
Instrumentalśaltavatā śaltavadbhyām śaltavadbhiḥ
Dativeśaltavate śaltavadbhyām śaltavadbhyaḥ
Ablativeśaltavataḥ śaltavadbhyām śaltavadbhyaḥ
Genitiveśaltavataḥ śaltavatoḥ śaltavatām
Locativeśaltavati śaltavatoḥ śaltavatsu

Compound śaltavat -

Adverb -śaltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria