Declension table of ?śaltavat

Deva

NeuterSingularDualPlural
Nominativeśaltavat śaltavantī śaltavatī śaltavanti
Vocativeśaltavat śaltavantī śaltavatī śaltavanti
Accusativeśaltavat śaltavantī śaltavatī śaltavanti
Instrumentalśaltavatā śaltavadbhyām śaltavadbhiḥ
Dativeśaltavate śaltavadbhyām śaltavadbhyaḥ
Ablativeśaltavataḥ śaltavadbhyām śaltavadbhyaḥ
Genitiveśaltavataḥ śaltavatoḥ śaltavatām
Locativeśaltavati śaltavatoḥ śaltavatsu

Adverb -śaltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria