तिङन्तावली शल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशलति शलतः शलन्ति
मध्यमशलसि शलथः शलथ
उत्तमशलामि शलावः शलामः


कर्मणिएकद्विबहु
प्रथमशल्यते शल्येते शल्यन्ते
मध्यमशल्यसे शल्येथे शल्यध्वे
उत्तमशल्ये शल्यावहे शल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशलत् अशलताम् अशलन्
मध्यमअशलः अशलतम् अशलत
उत्तमअशलम् अशलाव अशलाम


कर्मणिएकद्विबहु
प्रथमअशल्यत अशल्येताम् अशल्यन्त
मध्यमअशल्यथाः अशल्येथाम् अशल्यध्वम्
उत्तमअशल्ये अशल्यावहि अशल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशलेत् शलेताम् शलेयुः
मध्यमशलेः शलेतम् शलेत
उत्तमशलेयम् शलेव शलेम


कर्मणिएकद्विबहु
प्रथमशल्येत शल्येयाताम् शल्येरन्
मध्यमशल्येथाः शल्येयाथाम् शल्येध्वम्
उत्तमशल्येय शल्येवहि शल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशलतु शलताम् शलन्तु
मध्यमशल शलतम् शलत
उत्तमशलानि शलाव शलाम


कर्मणिएकद्विबहु
प्रथमशल्यताम् शल्येताम् शल्यन्ताम्
मध्यमशल्यस्व शल्येथाम् शल्यध्वम्
उत्तमशल्यै शल्यावहै शल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशलिष्यति शलिष्यतः शलिष्यन्ति
मध्यमशलिष्यसि शलिष्यथः शलिष्यथ
उत्तमशलिष्यामि शलिष्यावः शलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशलिता शलितारौ शलितारः
मध्यमशलितासि शलितास्थः शलितास्थ
उत्तमशलितास्मि शलितास्वः शलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशशाल शेलतुः शेलुः
मध्यमशेलिथ शशल्थ शेलथुः शेल
उत्तमशशाल शशल शेलिव शेलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशल्यात् शल्यास्ताम् शल्यासुः
मध्यमशल्याः शल्यास्तम् शल्यास्त
उत्तमशल्यासम् शल्यास्व शल्यास्म

कृदन्त

क्त
शल्त m. n. शल्ता f.

क्तवतु
शल्तवत् m. n. शल्तवती f.

शतृ
शलत् m. n. शलन्ती f.

शानच् कर्मणि
शल्यमान m. n. शल्यमाना f.

लुडादेश पर
शलिष्यत् m. n. शलिष्यन्ती f.

तव्य
शलितव्य m. n. शलितव्या f.

यत्
शाल्य m. n. शाल्या f.

अनीयर्
शलनीय m. n. शलनीया f.

लिडादेश पर
शेलिवस् m. n. शेलुषी f.

अव्यय

तुमुन्
शलितुम्

क्त्वा
शल्त्वा

ल्यप्
॰शल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria