Conjugation tables of ?yut

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyotāmi yotāvaḥ yotāmaḥ
Secondyotasi yotathaḥ yotatha
Thirdyotati yotataḥ yotanti


MiddleSingularDualPlural
Firstyote yotāvahe yotāmahe
Secondyotase yotethe yotadhve
Thirdyotate yotete yotante


PassiveSingularDualPlural
Firstyutye yutyāvahe yutyāmahe
Secondyutyase yutyethe yutyadhve
Thirdyutyate yutyete yutyante


Imperfect

ActiveSingularDualPlural
Firstayotam ayotāva ayotāma
Secondayotaḥ ayotatam ayotata
Thirdayotat ayotatām ayotan


MiddleSingularDualPlural
Firstayote ayotāvahi ayotāmahi
Secondayotathāḥ ayotethām ayotadhvam
Thirdayotata ayotetām ayotanta


PassiveSingularDualPlural
Firstayutye ayutyāvahi ayutyāmahi
Secondayutyathāḥ ayutyethām ayutyadhvam
Thirdayutyata ayutyetām ayutyanta


Optative

ActiveSingularDualPlural
Firstyoteyam yoteva yotema
Secondyoteḥ yotetam yoteta
Thirdyotet yotetām yoteyuḥ


MiddleSingularDualPlural
Firstyoteya yotevahi yotemahi
Secondyotethāḥ yoteyāthām yotedhvam
Thirdyoteta yoteyātām yoteran


PassiveSingularDualPlural
Firstyutyeya yutyevahi yutyemahi
Secondyutyethāḥ yutyeyāthām yutyedhvam
Thirdyutyeta yutyeyātām yutyeran


Imperative

ActiveSingularDualPlural
Firstyotāni yotāva yotāma
Secondyota yotatam yotata
Thirdyotatu yotatām yotantu


MiddleSingularDualPlural
Firstyotai yotāvahai yotāmahai
Secondyotasva yotethām yotadhvam
Thirdyotatām yotetām yotantām


PassiveSingularDualPlural
Firstyutyai yutyāvahai yutyāmahai
Secondyutyasva yutyethām yutyadhvam
Thirdyutyatām yutyetām yutyantām


Future

ActiveSingularDualPlural
Firstyotiṣyāmi yotiṣyāvaḥ yotiṣyāmaḥ
Secondyotiṣyasi yotiṣyathaḥ yotiṣyatha
Thirdyotiṣyati yotiṣyataḥ yotiṣyanti


MiddleSingularDualPlural
Firstyotiṣye yotiṣyāvahe yotiṣyāmahe
Secondyotiṣyase yotiṣyethe yotiṣyadhve
Thirdyotiṣyate yotiṣyete yotiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyotitāsmi yotitāsvaḥ yotitāsmaḥ
Secondyotitāsi yotitāsthaḥ yotitāstha
Thirdyotitā yotitārau yotitāraḥ


Perfect

ActiveSingularDualPlural
Firstyuyota yuyutiva yuyutima
Secondyuyotitha yuyutathuḥ yuyuta
Thirdyuyota yuyutatuḥ yuyutuḥ


MiddleSingularDualPlural
Firstyuyute yuyutivahe yuyutimahe
Secondyuyutiṣe yuyutāthe yuyutidhve
Thirdyuyute yuyutāte yuyutire


Benedictive

ActiveSingularDualPlural
Firstyutyāsam yutyāsva yutyāsma
Secondyutyāḥ yutyāstam yutyāsta
Thirdyutyāt yutyāstām yutyāsuḥ

Participles

Past Passive Participle
yutta m. n. yuttā f.

Past Active Participle
yuttavat m. n. yuttavatī f.

Present Active Participle
yotat m. n. yotantī f.

Present Middle Participle
yotamāna m. n. yotamānā f.

Present Passive Participle
yutyamāna m. n. yutyamānā f.

Future Active Participle
yotiṣyat m. n. yotiṣyantī f.

Future Middle Participle
yotiṣyamāṇa m. n. yotiṣyamāṇā f.

Future Passive Participle
yotitavya m. n. yotitavyā f.

Future Passive Participle
yotya m. n. yotyā f.

Future Passive Participle
yotanīya m. n. yotanīyā f.

Perfect Active Participle
yuyutvas m. n. yuyutuṣī f.

Perfect Middle Participle
yuyutāna m. n. yuyutānā f.

Indeclinable forms

Infinitive
yotitum

Absolutive
yuttvā

Absolutive
-yutya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria