Declension table of ?yotiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyotiṣyantī yotiṣyantyau yotiṣyantyaḥ
Vocativeyotiṣyanti yotiṣyantyau yotiṣyantyaḥ
Accusativeyotiṣyantīm yotiṣyantyau yotiṣyantīḥ
Instrumentalyotiṣyantyā yotiṣyantībhyām yotiṣyantībhiḥ
Dativeyotiṣyantyai yotiṣyantībhyām yotiṣyantībhyaḥ
Ablativeyotiṣyantyāḥ yotiṣyantībhyām yotiṣyantībhyaḥ
Genitiveyotiṣyantyāḥ yotiṣyantyoḥ yotiṣyantīnām
Locativeyotiṣyantyām yotiṣyantyoḥ yotiṣyantīṣu

Compound yotiṣyanti - yotiṣyantī -

Adverb -yotiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria