Declension table of ?yotiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyotiṣyamāṇā yotiṣyamāṇe yotiṣyamāṇāḥ
Vocativeyotiṣyamāṇe yotiṣyamāṇe yotiṣyamāṇāḥ
Accusativeyotiṣyamāṇām yotiṣyamāṇe yotiṣyamāṇāḥ
Instrumentalyotiṣyamāṇayā yotiṣyamāṇābhyām yotiṣyamāṇābhiḥ
Dativeyotiṣyamāṇāyai yotiṣyamāṇābhyām yotiṣyamāṇābhyaḥ
Ablativeyotiṣyamāṇāyāḥ yotiṣyamāṇābhyām yotiṣyamāṇābhyaḥ
Genitiveyotiṣyamāṇāyāḥ yotiṣyamāṇayoḥ yotiṣyamāṇānām
Locativeyotiṣyamāṇāyām yotiṣyamāṇayoḥ yotiṣyamāṇāsu

Adverb -yotiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria