Declension table of ?yutta

Deva

MasculineSingularDualPlural
Nominativeyuttaḥ yuttau yuttāḥ
Vocativeyutta yuttau yuttāḥ
Accusativeyuttam yuttau yuttān
Instrumentalyuttena yuttābhyām yuttaiḥ yuttebhiḥ
Dativeyuttāya yuttābhyām yuttebhyaḥ
Ablativeyuttāt yuttābhyām yuttebhyaḥ
Genitiveyuttasya yuttayoḥ yuttānām
Locativeyutte yuttayoḥ yutteṣu

Compound yutta -

Adverb -yuttam -yuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria