Declension table of ?yotiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyotiṣyamāṇaḥ yotiṣyamāṇau yotiṣyamāṇāḥ
Vocativeyotiṣyamāṇa yotiṣyamāṇau yotiṣyamāṇāḥ
Accusativeyotiṣyamāṇam yotiṣyamāṇau yotiṣyamāṇān
Instrumentalyotiṣyamāṇena yotiṣyamāṇābhyām yotiṣyamāṇaiḥ yotiṣyamāṇebhiḥ
Dativeyotiṣyamāṇāya yotiṣyamāṇābhyām yotiṣyamāṇebhyaḥ
Ablativeyotiṣyamāṇāt yotiṣyamāṇābhyām yotiṣyamāṇebhyaḥ
Genitiveyotiṣyamāṇasya yotiṣyamāṇayoḥ yotiṣyamāṇānām
Locativeyotiṣyamāṇe yotiṣyamāṇayoḥ yotiṣyamāṇeṣu

Compound yotiṣyamāṇa -

Adverb -yotiṣyamāṇam -yotiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria