Declension table of ?yutyamāna

Deva

MasculineSingularDualPlural
Nominativeyutyamānaḥ yutyamānau yutyamānāḥ
Vocativeyutyamāna yutyamānau yutyamānāḥ
Accusativeyutyamānam yutyamānau yutyamānān
Instrumentalyutyamānena yutyamānābhyām yutyamānaiḥ yutyamānebhiḥ
Dativeyutyamānāya yutyamānābhyām yutyamānebhyaḥ
Ablativeyutyamānāt yutyamānābhyām yutyamānebhyaḥ
Genitiveyutyamānasya yutyamānayoḥ yutyamānānām
Locativeyutyamāne yutyamānayoḥ yutyamāneṣu

Compound yutyamāna -

Adverb -yutyamānam -yutyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria