Conjugation tables of yu_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyuvāmi yuvāvaḥ yuvāmaḥ
Secondyuvasi yuvathaḥ yuvatha
Thirdyuvati yuvataḥ yuvanti


MiddleSingularDualPlural
Firstyuve yuvāvahe yuvāmahe
Secondyuvase yuvethe yuvadhve
Thirdyuvate yuvete yuvante


PassiveSingularDualPlural
Firstyūye yūyāvahe yūyāmahe
Secondyūyase yūyethe yūyadhve
Thirdyūyate yūyete yūyante


Imperfect

ActiveSingularDualPlural
Firstayuvam ayuvāva ayuvāma
Secondayuvaḥ ayuvatam ayuvata
Thirdayuvat ayuvatām ayuvan


MiddleSingularDualPlural
Firstayuve ayuvāvahi ayuvāmahi
Secondayuvathāḥ ayuvethām ayuvadhvam
Thirdayuvata ayuvetām ayuvanta


PassiveSingularDualPlural
Firstayūye ayūyāvahi ayūyāmahi
Secondayūyathāḥ ayūyethām ayūyadhvam
Thirdayūyata ayūyetām ayūyanta


Optative

ActiveSingularDualPlural
Firstyuveyam yuveva yuvema
Secondyuveḥ yuvetam yuveta
Thirdyuvet yuvetām yuveyuḥ


MiddleSingularDualPlural
Firstyuveya yuvevahi yuvemahi
Secondyuvethāḥ yuveyāthām yuvedhvam
Thirdyuveta yuveyātām yuveran


PassiveSingularDualPlural
Firstyūyeya yūyevahi yūyemahi
Secondyūyethāḥ yūyeyāthām yūyedhvam
Thirdyūyeta yūyeyātām yūyeran


Imperative

ActiveSingularDualPlural
Firstyuvāni yuvāva yuvāma
Secondyuva yuvatam yuvata
Thirdyuvatu yuvatām yuvantu


MiddleSingularDualPlural
Firstyuvai yuvāvahai yuvāmahai
Secondyuvasva yuvethām yuvadhvam
Thirdyuvatām yuvetām yuvantām


PassiveSingularDualPlural
Firstyūyai yūyāvahai yūyāmahai
Secondyūyasva yūyethām yūyadhvam
Thirdyūyatām yūyetām yūyantām


Future

ActiveSingularDualPlural
Firstyaviṣyāmi yaviṣyāvaḥ yaviṣyāmaḥ
Secondyaviṣyasi yaviṣyathaḥ yaviṣyatha
Thirdyaviṣyati yaviṣyataḥ yaviṣyanti


MiddleSingularDualPlural
Firstyaviṣye yaviṣyāvahe yaviṣyāmahe
Secondyaviṣyase yaviṣyethe yaviṣyadhve
Thirdyaviṣyate yaviṣyete yaviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyavitāsmi yavitāsvaḥ yavitāsmaḥ
Secondyavitāsi yavitāsthaḥ yavitāstha
Thirdyavitā yavitārau yavitāraḥ


Perfect

ActiveSingularDualPlural
Firstyuyāva yuyava yuyuva yuyaviva yuyuma yuyavima
Secondyuyotha yuyavitha yuyuvathuḥ yuyuva
Thirdyuyāva yuyuvatuḥ yuyuvuḥ


MiddleSingularDualPlural
Firstyuyuve yuyuvivahe yuyuvahe yuyuvimahe yuyumahe
Secondyuyuṣe yuyuviṣe yuyuvāthe yuyuvidhve yuyudhve
Thirdyuyuve yuyuvāte yuyuvire


Benedictive

ActiveSingularDualPlural
Firstyūyāsam yūyāsva yūyāsma
Secondyūyāḥ yūyāstam yūyāsta
Thirdyūyāt yūyāstām yūyāsuḥ

Participles

Past Passive Participle
yuta m. n. yutā f.

Past Active Participle
yutavat m. n. yutavatī f.

Present Active Participle
yuvat m. n. yuvantī f.

Present Middle Participle
yuvamāna m. n. yuvamānā f.

Present Passive Participle
yūyamāna m. n. yūyamānā f.

Future Active Participle
yaviṣyat m. n. yaviṣyantī f.

Future Middle Participle
yaviṣyamāṇa m. n. yaviṣyamāṇā f.

Future Passive Participle
yavitavya m. n. yavitavyā f.

Future Passive Participle
yūya m. n. yūyā f.

Perfect Active Participle
yuyuvas m. n. yuyūṣī f.

Perfect Middle Participle
yuyvāna m. n. yuyvānā f.

Indeclinable forms

Infinitive
yavitum

Absolutive
yutvā

Absolutive
-yutya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria