Declension table of ?yaviṣyantī

Deva

FeminineSingularDualPlural
Nominativeyaviṣyantī yaviṣyantyau yaviṣyantyaḥ
Vocativeyaviṣyanti yaviṣyantyau yaviṣyantyaḥ
Accusativeyaviṣyantīm yaviṣyantyau yaviṣyantīḥ
Instrumentalyaviṣyantyā yaviṣyantībhyām yaviṣyantībhiḥ
Dativeyaviṣyantyai yaviṣyantībhyām yaviṣyantībhyaḥ
Ablativeyaviṣyantyāḥ yaviṣyantībhyām yaviṣyantībhyaḥ
Genitiveyaviṣyantyāḥ yaviṣyantyoḥ yaviṣyantīnām
Locativeyaviṣyantyām yaviṣyantyoḥ yaviṣyantīṣu

Compound yaviṣyanti - yaviṣyantī -

Adverb -yaviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria