Declension table of ?yaviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyaviṣyamāṇaḥ yaviṣyamāṇau yaviṣyamāṇāḥ
Vocativeyaviṣyamāṇa yaviṣyamāṇau yaviṣyamāṇāḥ
Accusativeyaviṣyamāṇam yaviṣyamāṇau yaviṣyamāṇān
Instrumentalyaviṣyamāṇena yaviṣyamāṇābhyām yaviṣyamāṇaiḥ yaviṣyamāṇebhiḥ
Dativeyaviṣyamāṇāya yaviṣyamāṇābhyām yaviṣyamāṇebhyaḥ
Ablativeyaviṣyamāṇāt yaviṣyamāṇābhyām yaviṣyamāṇebhyaḥ
Genitiveyaviṣyamāṇasya yaviṣyamāṇayoḥ yaviṣyamāṇānām
Locativeyaviṣyamāṇe yaviṣyamāṇayoḥ yaviṣyamāṇeṣu

Compound yaviṣyamāṇa -

Adverb -yaviṣyamāṇam -yaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria