Declension table of ?yūya

Deva

NeuterSingularDualPlural
Nominativeyūyam yūye yūyāni
Vocativeyūya yūye yūyāni
Accusativeyūyam yūye yūyāni
Instrumentalyūyena yūyābhyām yūyaiḥ
Dativeyūyāya yūyābhyām yūyebhyaḥ
Ablativeyūyāt yūyābhyām yūyebhyaḥ
Genitiveyūyasya yūyayoḥ yūyānām
Locativeyūye yūyayoḥ yūyeṣu

Compound yūya -

Adverb -yūyam -yūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria