Declension table of ?yaviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyaviṣyamāṇā yaviṣyamāṇe yaviṣyamāṇāḥ
Vocativeyaviṣyamāṇe yaviṣyamāṇe yaviṣyamāṇāḥ
Accusativeyaviṣyamāṇām yaviṣyamāṇe yaviṣyamāṇāḥ
Instrumentalyaviṣyamāṇayā yaviṣyamāṇābhyām yaviṣyamāṇābhiḥ
Dativeyaviṣyamāṇāyai yaviṣyamāṇābhyām yaviṣyamāṇābhyaḥ
Ablativeyaviṣyamāṇāyāḥ yaviṣyamāṇābhyām yaviṣyamāṇābhyaḥ
Genitiveyaviṣyamāṇāyāḥ yaviṣyamāṇayoḥ yaviṣyamāṇānām
Locativeyaviṣyamāṇāyām yaviṣyamāṇayoḥ yaviṣyamāṇāsu

Adverb -yaviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria