Conjugation tables of ?tus

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttosāmi tosāvaḥ tosāmaḥ
Secondtosasi tosathaḥ tosatha
Thirdtosati tosataḥ tosanti


MiddleSingularDualPlural
Firsttose tosāvahe tosāmahe
Secondtosase tosethe tosadhve
Thirdtosate tosete tosante


PassiveSingularDualPlural
Firsttusye tusyāvahe tusyāmahe
Secondtusyase tusyethe tusyadhve
Thirdtusyate tusyete tusyante


Imperfect

ActiveSingularDualPlural
Firstatosam atosāva atosāma
Secondatosaḥ atosatam atosata
Thirdatosat atosatām atosan


MiddleSingularDualPlural
Firstatose atosāvahi atosāmahi
Secondatosathāḥ atosethām atosadhvam
Thirdatosata atosetām atosanta


PassiveSingularDualPlural
Firstatusye atusyāvahi atusyāmahi
Secondatusyathāḥ atusyethām atusyadhvam
Thirdatusyata atusyetām atusyanta


Optative

ActiveSingularDualPlural
Firsttoseyam toseva tosema
Secondtoseḥ tosetam toseta
Thirdtoset tosetām toseyuḥ


MiddleSingularDualPlural
Firsttoseya tosevahi tosemahi
Secondtosethāḥ toseyāthām tosedhvam
Thirdtoseta toseyātām toseran


PassiveSingularDualPlural
Firsttusyeya tusyevahi tusyemahi
Secondtusyethāḥ tusyeyāthām tusyedhvam
Thirdtusyeta tusyeyātām tusyeran


Imperative

ActiveSingularDualPlural
Firsttosāni tosāva tosāma
Secondtosa tosatam tosata
Thirdtosatu tosatām tosantu


MiddleSingularDualPlural
Firsttosai tosāvahai tosāmahai
Secondtosasva tosethām tosadhvam
Thirdtosatām tosetām tosantām


PassiveSingularDualPlural
Firsttusyai tusyāvahai tusyāmahai
Secondtusyasva tusyethām tusyadhvam
Thirdtusyatām tusyetām tusyantām


Future

ActiveSingularDualPlural
Firsttosiṣyāmi tosiṣyāvaḥ tosiṣyāmaḥ
Secondtosiṣyasi tosiṣyathaḥ tosiṣyatha
Thirdtosiṣyati tosiṣyataḥ tosiṣyanti


MiddleSingularDualPlural
Firsttosiṣye tosiṣyāvahe tosiṣyāmahe
Secondtosiṣyase tosiṣyethe tosiṣyadhve
Thirdtosiṣyate tosiṣyete tosiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttositāsmi tositāsvaḥ tositāsmaḥ
Secondtositāsi tositāsthaḥ tositāstha
Thirdtositā tositārau tositāraḥ


Perfect

ActiveSingularDualPlural
Firsttutosa tutusiva tutusima
Secondtutositha tutusathuḥ tutusa
Thirdtutosa tutusatuḥ tutusuḥ


MiddleSingularDualPlural
Firsttutuse tutusivahe tutusimahe
Secondtutusiṣe tutusāthe tutusidhve
Thirdtutuse tutusāte tutusire


Benedictive

ActiveSingularDualPlural
Firsttuṣyāsam tuṣyāsva tuṣyāsma
Secondtuṣyāḥ tuṣyāstam tuṣyāsta
Thirdtuṣyāt tuṣyāstām tuṣyāsuḥ

Participles

Past Passive Participle
tuṣṭa m. n. tuṣṭā f.

Past Active Participle
tuṣṭavat m. n. tuṣṭavatī f.

Present Active Participle
tosat m. n. tosantī f.

Present Middle Participle
tosamāna m. n. tosamānā f.

Present Passive Participle
tusyamāna m. n. tusyamānā f.

Future Active Participle
tosiṣyat m. n. tosiṣyantī f.

Future Middle Participle
tosiṣyamāṇa m. n. tosiṣyamāṇā f.

Future Passive Participle
tositavya m. n. tositavyā f.

Future Passive Participle
toṣya m. n. toṣyā f.

Future Passive Participle
tosanīya m. n. tosanīyā f.

Perfect Active Participle
tutuṣvas m. n. tutusuṣī f.

Perfect Middle Participle
tutusāna m. n. tutusānā f.

Indeclinable forms

Infinitive
tositum

Absolutive
tuṣṭvā

Absolutive
-tuṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria