Declension table of ?tosiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetosiṣyamāṇā tosiṣyamāṇe tosiṣyamāṇāḥ
Vocativetosiṣyamāṇe tosiṣyamāṇe tosiṣyamāṇāḥ
Accusativetosiṣyamāṇām tosiṣyamāṇe tosiṣyamāṇāḥ
Instrumentaltosiṣyamāṇayā tosiṣyamāṇābhyām tosiṣyamāṇābhiḥ
Dativetosiṣyamāṇāyai tosiṣyamāṇābhyām tosiṣyamāṇābhyaḥ
Ablativetosiṣyamāṇāyāḥ tosiṣyamāṇābhyām tosiṣyamāṇābhyaḥ
Genitivetosiṣyamāṇāyāḥ tosiṣyamāṇayoḥ tosiṣyamāṇānām
Locativetosiṣyamāṇāyām tosiṣyamāṇayoḥ tosiṣyamāṇāsu

Adverb -tosiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria