Declension table of ?tosiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetosiṣyamāṇam tosiṣyamāṇe tosiṣyamāṇāni
Vocativetosiṣyamāṇa tosiṣyamāṇe tosiṣyamāṇāni
Accusativetosiṣyamāṇam tosiṣyamāṇe tosiṣyamāṇāni
Instrumentaltosiṣyamāṇena tosiṣyamāṇābhyām tosiṣyamāṇaiḥ
Dativetosiṣyamāṇāya tosiṣyamāṇābhyām tosiṣyamāṇebhyaḥ
Ablativetosiṣyamāṇāt tosiṣyamāṇābhyām tosiṣyamāṇebhyaḥ
Genitivetosiṣyamāṇasya tosiṣyamāṇayoḥ tosiṣyamāṇānām
Locativetosiṣyamāṇe tosiṣyamāṇayoḥ tosiṣyamāṇeṣu

Compound tosiṣyamāṇa -

Adverb -tosiṣyamāṇam -tosiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria