Declension table of ?tutuṣvas

Deva

MasculineSingularDualPlural
Nominativetutuṣvān tutuṣvāṃsau tutuṣvāṃsaḥ
Vocativetutuṣvan tutuṣvāṃsau tutuṣvāṃsaḥ
Accusativetutuṣvāṃsam tutuṣvāṃsau tutuṣuṣaḥ
Instrumentaltutuṣuṣā tutuṣvadbhyām tutuṣvadbhiḥ
Dativetutuṣuṣe tutuṣvadbhyām tutuṣvadbhyaḥ
Ablativetutuṣuṣaḥ tutuṣvadbhyām tutuṣvadbhyaḥ
Genitivetutuṣuṣaḥ tutuṣuṣoḥ tutuṣuṣām
Locativetutuṣuṣi tutuṣuṣoḥ tutuṣvatsu

Compound tutuṣvat -

Adverb -tutuṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria