Declension table of ?tuṣṭavat

Deva

NeuterSingularDualPlural
Nominativetuṣṭavat tuṣṭavantī tuṣṭavatī tuṣṭavanti
Vocativetuṣṭavat tuṣṭavantī tuṣṭavatī tuṣṭavanti
Accusativetuṣṭavat tuṣṭavantī tuṣṭavatī tuṣṭavanti
Instrumentaltuṣṭavatā tuṣṭavadbhyām tuṣṭavadbhiḥ
Dativetuṣṭavate tuṣṭavadbhyām tuṣṭavadbhyaḥ
Ablativetuṣṭavataḥ tuṣṭavadbhyām tuṣṭavadbhyaḥ
Genitivetuṣṭavataḥ tuṣṭavatoḥ tuṣṭavatām
Locativetuṣṭavati tuṣṭavatoḥ tuṣṭavatsu

Adverb -tuṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria