Declension table of ?tositavya

Deva

NeuterSingularDualPlural
Nominativetositavyam tositavye tositavyāni
Vocativetositavya tositavye tositavyāni
Accusativetositavyam tositavye tositavyāni
Instrumentaltositavyena tositavyābhyām tositavyaiḥ
Dativetositavyāya tositavyābhyām tositavyebhyaḥ
Ablativetositavyāt tositavyābhyām tositavyebhyaḥ
Genitivetositavyasya tositavyayoḥ tositavyānām
Locativetositavye tositavyayoḥ tositavyeṣu

Compound tositavya -

Adverb -tositavyam -tositavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria