Conjugation tables of tud_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttudāmi tudāvaḥ tudāmaḥ
Secondtudasi tudathaḥ tudatha
Thirdtudati tudataḥ tudanti


MiddleSingularDualPlural
Firsttude tudāvahe tudāmahe
Secondtudase tudethe tudadhve
Thirdtudate tudete tudante


PassiveSingularDualPlural
Firsttudye tudyāvahe tudyāmahe
Secondtudyase tudyethe tudyadhve
Thirdtudyate tudyete tudyante


Imperfect

ActiveSingularDualPlural
Firstatudam atudāva atudāma
Secondatudaḥ atudatam atudata
Thirdatudat atudatām atudan


MiddleSingularDualPlural
Firstatude atudāvahi atudāmahi
Secondatudathāḥ atudethām atudadhvam
Thirdatudata atudetām atudanta


PassiveSingularDualPlural
Firstatudye atudyāvahi atudyāmahi
Secondatudyathāḥ atudyethām atudyadhvam
Thirdatudyata atudyetām atudyanta


Optative

ActiveSingularDualPlural
Firsttudeyam tudeva tudema
Secondtudeḥ tudetam tudeta
Thirdtudet tudetām tudeyuḥ


MiddleSingularDualPlural
Firsttudeya tudevahi tudemahi
Secondtudethāḥ tudeyāthām tudedhvam
Thirdtudeta tudeyātām tuderan


PassiveSingularDualPlural
Firsttudyeya tudyevahi tudyemahi
Secondtudyethāḥ tudyeyāthām tudyedhvam
Thirdtudyeta tudyeyātām tudyeran


Imperative

ActiveSingularDualPlural
Firsttudāni tudāva tudāma
Secondtuda tudatam tudata
Thirdtudatu tudatām tudantu


MiddleSingularDualPlural
Firsttudai tudāvahai tudāmahai
Secondtudasva tudethām tudadhvam
Thirdtudatām tudetām tudantām


PassiveSingularDualPlural
Firsttudyai tudyāvahai tudyāmahai
Secondtudyasva tudyethām tudyadhvam
Thirdtudyatām tudyetām tudyantām


Periphrastic Future

ActiveSingularDualPlural
Firsttottāsmi tottāsvaḥ tottāsmaḥ
Secondtottāsi tottāsthaḥ tottāstha
Thirdtottā tottārau tottāraḥ


Perfect

ActiveSingularDualPlural
Firsttutoda tutudiva tutudima
Secondtutoditha tutudathuḥ tutuda
Thirdtutoda tutudatuḥ tutuduḥ


MiddleSingularDualPlural
Firsttutude tutudivahe tutudimahe
Secondtutudiṣe tutudāthe tutudidhve
Thirdtutude tutudāte tutudire


Aorist

ActiveSingularDualPlural
Firstatautsam atautsva atautsma
Secondatautsīḥ atauttam atautta
Thirdatautsīt atauttām atautsuḥ


MiddleSingularDualPlural
Firstatutsi atutsvahi atutsmahi
Secondatutthāḥ atutsāthām atuddhvam
Thirdatutta atutsātām atutsata


Benedictive

ActiveSingularDualPlural
Firsttudyāsam tudyāsva tudyāsma
Secondtudyāḥ tudyāstam tudyāsta
Thirdtudyāt tudyāstām tudyāsuḥ

Participles

Past Passive Participle
tunna m. n. tunnā f.

Past Active Participle
tunnavat m. n. tunnavatī f.

Present Active Participle
tudat m. n. tudantī f.

Present Middle Participle
tudamāna m. n. tudamānā f.

Present Passive Participle
tudyamāna m. n. tudyamānā f.

Future Passive Participle
tottavya m. n. tottavyā f.

Future Passive Participle
todya m. n. todyā f.

Future Passive Participle
todanīya m. n. todanīyā f.

Perfect Active Participle
tutudvas m. n. tutuduṣī f.

Perfect Middle Participle
tutudāna m. n. tutudānā f.

Indeclinable forms

Infinitive
tottum

Absolutive
tuttvā

Absolutive
-tudya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria