Declension table of ?todya

Deva

NeuterSingularDualPlural
Nominativetodyam todye todyāni
Vocativetodya todye todyāni
Accusativetodyam todye todyāni
Instrumentaltodyena todyābhyām todyaiḥ
Dativetodyāya todyābhyām todyebhyaḥ
Ablativetodyāt todyābhyām todyebhyaḥ
Genitivetodyasya todyayoḥ todyānām
Locativetodye todyayoḥ todyeṣu

Compound todya -

Adverb -todyam -todyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria