Declension table of ?tutudāna

Deva

NeuterSingularDualPlural
Nominativetutudānam tutudāne tutudānāni
Vocativetutudāna tutudāne tutudānāni
Accusativetutudānam tutudāne tutudānāni
Instrumentaltutudānena tutudānābhyām tutudānaiḥ
Dativetutudānāya tutudānābhyām tutudānebhyaḥ
Ablativetutudānāt tutudānābhyām tutudānebhyaḥ
Genitivetutudānasya tutudānayoḥ tutudānānām
Locativetutudāne tutudānayoḥ tutudāneṣu

Compound tutudāna -

Adverb -tutudānam -tutudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria